梵漢對勘雙語語料庫
語料庫徽标

《俱舍論》對勘材料( 100 / 591)

第100頁 / 共591頁
:

標識序號01-03-29:

梵語  katame te saṃskṛtāḥ /
真諦譯  何者是有為?
玄奘譯  何謂有為?
英譯  
現代漢語釋  什麼是有為法呢?

 

對勘分析:

以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
katame   te saṃskṛtāḥ/
何者   是     有為
何     謂     有為
陽複體  陽複體 陽複體
第四頌
[梵文原典]
te punaḥ saṃskṛtā dhārmā rūpādiskandhapañcakam / rūpaskandho vedanāskandhaḥ saṃskāraskandho vijñānaskandhaś cety ete saṃskṛtadharmāḥ / sametya saṃbhūya pratyayaiḥ kṛtāḥ / na hy ekapratyayajanitaṃ kiṃ cid astīti / tajjātīyatvād anāgateṣv avirodho dugdhendhanavat / ta evādhvā katāvastu saniḥsārāḥ savastukāḥ// ta eva saṃskṛtā gatagacchad gamiṣyad bhāvād adhvānaḥ adyante 'nityatyeti vā / katā vāvayam tasyā vastu nāma / sārthakavastugrahaṇāt tu saṃskṛtaṃ katāvastūcyate / anyathā hi prakaraṇagrantho virudhyeta / kathāvastūny aṣṭādaśabhir dhatubhiḥ saṃgṛhītāni / niḥsaraṇaṃ niḥsāraḥ sarvasya saṃskṛtasya nirvāṇam / tad eṣām astīti saniḥsārā / sahetukatvāt savastukāḥ / hetuvacanaḥ kila vastuśabda iti vaibhāṣicāḥ /ity ete saṃskṛtadharmaparyāyāḥ /
[真諦譯文]
    偈曰:又諸有為法 謂色等五陰 
    釋曰:色陰、受陰、想陰、行陰、識陰,此五陰攝一切有為。已至聚集,因緣所作,故名有為。何以故?無有法無緣及一緣所生故; 是彼種類故,於未來無妨,譬如獨陀。
    偈曰:說世路言依 有離及有類 
    釋曰:是諸有為法有已、正、當行故,名世路。複次無常所食故。言謂方言,是言所應義名言依,由執有義言故,佛經說有為法名言依。”若不爾者,則違分別道理論。彼論雲:言依入十八界攝。永出名離,所謂涅盤,一切 有為涅盤永出離故;有為法有離,涅盤無離故,有為法名有離。有因故名有類,類以因義,毗婆沙師傳作此說。如是等是有為別名。
[玄奘譯文]
    頌曰:又諸有為法 謂色等五蘊	亦世路言依	有離有事等
    論曰:色等五蘊謂初色蘊乃至識蘊,如是五法俱攝有為。眾緣聚集,共所作故。無有少法,一緣所生;是彼類故,未來無妨,如乳,如薪。此有為法亦名世路,已行、正行、當行性故;或為無常所吞食故。或名言依,言謂語言,此所依者即名俱義,如是言依具攝一切有為諸法。若不爾者,應違品類足論所說。彼說:言依十八界攝。或名有離,離謂永離,即是涅盤,一切有為有彼離故。或名有事,以有因故,事是因義,毗婆沙師傳說如此。如是等類是有為法差別眾名。
[語言分析]