《俱舍論》對勘材料( 111 / 591)
標識序號01-04-11:
梵語 |
niḥsaraṇaṃ niḥsāraḥ sarvasya saṃskṛtasya nirvāṇam / tad eṣām astīti saniḥsārā /
|
真諦譯 |
永出名離,所謂涅盤,一切有為涅盤永出離故;有為法有離,涅盤無離故,有為法名有離。
|
玄奘譯 |
或名有離,離謂永離,即是涅盤,一切有為有彼離故。
|
英譯 |
3. niḥsāra signifies obligatory (avaśyaṃ) ‘exit’ (sāra=niḥsārana),the Nirvāṇa (nirupadhiśeṣanirvāṇa) of all the conditioned. As getting out from the conditioned is necessary,it is called “with exit or with way-out.”
|
現代漢語釋 |
或名為有離,離指脫離束縛,也就是涅槃,一切有為法都是脫離束縛的緣故。
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
niḥsaraṇaṃ niḥsāraḥ sarvasya saṃskṛtasya nirvāṇam/
永出 名 離 一切 有為 所謂 涅槃 涅槃永出離故
永離 謂 離 一切 有為 有彼離故 即是 涅槃
中單體 陽單體 陽單屬 陽單屬 ppp.中單體
tad eṣām asti iti saniḥsārāḥ/
有為法名 有離
或名 有事
中單體 陽複屬 現陳主3單 ind 陽複體
|