梵漢對勘雙語語料庫
語料庫徽标

《俱舍論》對勘材料( 113 / 591)

第113頁 / 共591頁
:

標識序號01-04-13:

梵語  ete saṃskṛtadharmaparyāyāḥ /
真諦譯  如是等是有為別名。  
玄奘譯  如是等類是有為法差別眾名。
英譯  Such are the diverse synonyms of the ‘conditioned’. I-7.
現代漢語釋  這些是有為法的同義詞。

 

對勘分析:

以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
iti  ete       saṃskṛta-dharma-paryāyāḥ/
    如是等是   有為            別名
    如是等類是  有為     法    差別眾名
ind 陽複體                  持業釋.陽複體
第五頌
[梵文原典]
ta eva puyaḥ saṃskṛtā dharamāḥ / ye sāsravā upādānaskandhās te ataḥ kiṃ siddhaṃ / ya upādānaskandhāḥ skandhā api te syuḥ eva nopādānaskandhāḥ / anāsravāḥ saṃskārā iti tatra upādānāni kleśāḥ / tat saṃbhūtatvād upādānaskandhāḥ / truṇatupāgnivat / taddhidheyatvād vā rājapurūpavat / upādānāni vā tebhyaḥ saṃbhavantīti upādānaskandhāḥ puṣpaphalavṛkṣavat / ta eva sāsravā dharmā ucyante / saraṇā api / raṇsā hi kleśāḥ / ātmapāravyāvādhanāt / tadanuśayitatvāt saraṇāḥ / sāsravavat / punaḥ duḥkhaṃ samudayo loko dṛṣṭisthānaṃ bhavaś ca te // āryāṇāṃ pratikūlatvād duḥkham / samudety asmād duḥkham iti samudayaḥ / lakṣyata iti lokaḥ / darṣṭir asmiḥ stiṣṭhaty anuśayanād iti dṛṣṭisthānam / bhavatīti bhavaḥ ity ete sāsravāṇāṃ dharmāṇām ānvarthaparyāyāḥ pañcarūpādayaḥ skandhā ity uktam / 
[真諦譯文]
    複次是有為法。
    偈曰:有流名取陰。釋曰:此何所顯?是有取可說名陰。有但陰非取蘊,謂無流有為,此中以惑為取。陰從取生故名取陰;譬如草火、糠火。複次隨逐取故,譬如王人。複次諸取從彼生故名取陰,如花樹、果樹。是有流諸法。
    偈曰:或說有鬥諍。釋曰:諸惑名鬥諍,能動諸善法及,損害自他故,鬥諍所隨眠故,故有鬥諍,譬如有流。複次,
    偈曰:苦集諦世間。釋曰:違聖人意故名苦。苦從諸見生故名集。破壞故名世間,有對治故。
    偈曰:見處及三有。釋曰:諸見依中住,由隨順增長故,故是見處。但有令有故名有。如此說有流法如義別名已。前已說色等五陰。
[玄奘譯文]
    於此所說有為法中,頌曰:有漏名取蘊	亦說為有諍	及苦集世間	見處三有等
    論曰:此何所立?謂立取蘊,亦名為蘊。或有唯蘊,而非取蘊,謂無漏行,煩惱名取。蘊從取生故名取蘊;如草糠火。或蘊屬取故名取蘊,如帝王臣。或蘊生取故名取蘊,如花果樹。此有漏法亦名有諍,煩惱名諍,觸動善品故,損害自他故,諍隨增故,名為有諍,猶如有漏。亦名為苦,違聖心故。亦名為集,能招苦故。亦名世間,可毀壞故,有對治故。亦名見處,見住其中隨增眠故。亦名三有,有因有依三有攝故。如是等類是有漏法隨義別名。如上所言色等五蘊名有漏法。
[語言分析]