《俱舍論》對勘材料( 117 / 591)
![]() |
![]() |
第117頁 / 共591頁 | ![]() |
![]() |
|
標識序號01-05-04:
梵語 | ya upādānaskandhāḥ skandhā api te |
---|---|
真諦譯 | 是有取可說名陰。 |
玄奘譯 | 論曰:謂立取蘊,亦名為蘊。 |
英譯 | The impure (sāsrava) conditioned (dharmas) constitute the five upādānaskandhas. All that is upādānaskandha is skandha. |
現代漢語釋 | 凡是取蘊便可叫作蘊, |
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
ya upādāna-skandhāḥ skandhā api te syuḥ 是 取 可說名 陰 有 有 謂 取 蘊 名為 蘊 亦 立 陽單體 依主釋.陽複體 陽複體 ind 陽複體 現祈主3複 |
---|