《俱舍論》對勘材料( 121 / 591)
![]() |
![]() |
第121頁 / 共591頁 | ![]() |
![]() |
|
標識序號01-05-08:
梵語 | upādānāni vā tebhyaḥ saṃbhavantīti upādānaskandhāḥ puṣpaphalavṛkṣavat / |
---|---|
真諦譯 | 複次諸取從彼生故名取陰,如花樹、果樹。 |
玄奘譯 | 或蘊生取故名取蘊,如花果樹。 |
英譯 | (3) or because they give birth to passions,as they say “tree of flowers’,‘tree of fruits’. |
現代漢語釋 | 或者取從蘊中而生,所以叫作取蘊,如同花果和樹的關係。 |
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
upādānāni vā tebhyaḥ sambhavanti iti upādāna-skandhāḥ puṣpa-phala-vṛkṣavat/ 諸取 復次 從彼 生 故名 取 陰 花 果 樹 譬如 取 或 蘊 生 故名 取 蘊 花 果 樹 如 中複體 ind 陽複從 現陳主3複 ind 依主釋.陽複體 |
---|