梵漢對勘雙語語料庫
語料庫徽标

《俱舍論》對勘材料( 132 / 591)

第132頁 / 共591頁
:

標識序號01-05-19:

梵語  pañcarūpādayaḥ skandhā ity uktam /
真諦譯  前已說色等五陰。
玄奘譯  如上所言色等五蘊名有漏法。
英譯  We have seen that there are five skandhas (i,7,20).
現代漢語釋  上文已經講過色等五蘊。

 

對勘分析:

以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
pañca rūpādayaḥ skandhā       iti  uktam / 
五    色  等      陰               已前已說 
五     色  等      蘊   名有為法   如上所言      
中複體  中複體  陽複體      ind  ppp.中單體
第六頌
[梵文原典]
tatra rūpaṃ pañcendriyāṇy arthāḥ pañcāvijñaptireva ca / pañcendriyāṇi cakṣuḥśtrotragrhāṇajihvākāyendariyāṇi / pañcārthās teṣām eva cakṣurādīnām indriyāṇāṃ yathā svaṃ ye pañca viṣayāḥ rūpaśabdagandharasaspraṣṭavyākhyāḥ / avijñaptiś ceti / etāvān rūpaskandhaḥ tatra ya ete pañca rūpādayo 'rthā uktāḥ / tadvijñān āśrayā rūpaprasādāś cakṣurādayaḥ// rūpaśabdagandharasaspraṣṭavyavijñānānām āśrayabhūtā ye pañca rūpāt macāḥ prasādās te yathā kramaṃ cakṣuḥśrotragraṇajihvākāyā veditavyāḥ / yathoktaṃ bhagavatā "cakṣuar bhikṣo ādhyātmikam āyatanaṃ catvari mahābhutāny upādāya" iti vistāraḥ / yāny etāni cakṣurādīn uktāni tadvijñān āśrayā rūpaparasādāś cakṣurādayaḥ / cakṣurvijñānādyāśrayā ity arthaḥ / evaṃ kṛtvā prakaraṇagraṇtho 'py anuvṛkto bhavati / "cakṣuḥ katamat / cakṣurvijñānāśrayo rūpaprasāda" iti vistaraḥ / nirddiṣṭāni pañcendriyāṇi / arthāḥ pañcā nirddeśyāḥ /
[真諦譯文]
    此中偈曰:色陰謂五根 五塵及無教 
    釋曰:五根謂眼、耳、鼻、舌、身。五塵是眼等五根境,謂色、聲、香、味、觸。及無教。如此量名色陰。此中是前說色等五塵。
    偈曰:此識依淨色 說名眼等根 
    釋曰:色、聲、香、味、觸識所依止五種淨色類,次第應知是眼、耳、鼻、舌、身根。如佛、世尊說:“比丘!眼是內入,合四大成,是淨色性類。”如此廣說。複次前已說眼等五根,此識依淨色說名眼等根。眼根等識依止其義如此。若立此義則順分別道理論。彼論雲:“何者為眼根?謂眼識依止清淨色。”說五根已,次應說五塵。
[玄奘譯文]
    色蘊者何?
    頌曰:色者唯五根 五境及無表
    論曰:言五根者:所謂眼、耳、鼻、舌、身根。言五境者即是眼等五根境界,所謂色、聲、香、味、所觸。及無表者謂無表色。唯依此量立色蘊名。此中先應說五根相。
    頌曰:彼識依淨色 名眼等五根
    論曰:彼謂前說色等五境識即色聲香味觸識。彼識所依五種淨色,如其次第應知即是眼等五根。如世尊說:“比丘!當知眼謂內處四大所造,淨色為性。”如是廣說。或複彼者,謂前所說眼等五根識即眼耳鼻舌身識。彼識所依五種淨色名眼等根。是眼等識所依止義。如是便順品類足論。如彼論說:“雲何眼根? 眼識所依淨色為性。”如是廣說。已說五根,次說五境。
[語言分析]