《俱舍論》對勘材料( 132 / 591)
標識序號01-05-19:
梵語 |
pañcarūpādayaḥ skandhā ity uktam /
|
真諦譯 |
前已說色等五陰。
|
玄奘譯 |
如上所言色等五蘊名有漏法。
|
英譯 |
We have seen that there are five skandhas (i,7,20).
|
現代漢語釋 |
上文已經講過色等五蘊。
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
pañca rūpādayaḥ skandhā iti uktam /
五 色 等 陰 已前已說
五 色 等 蘊 名有為法 如上所言
中複體 中複體 陽複體 ind ppp.中單體
第六頌
[梵文原典]
tatra rūpaṃ pañcendriyāṇy arthāḥ pañcāvijñaptireva ca / pañcendriyāṇi cakṣuḥśtrotragrhāṇajihvākāyendariyāṇi / pañcārthās teṣām eva cakṣurādīnām indriyāṇāṃ yathā svaṃ ye pañca viṣayāḥ rūpaśabdagandharasaspraṣṭavyākhyāḥ / avijñaptiś ceti / etāvān rūpaskandhaḥ tatra ya ete pañca rūpādayo 'rthā uktāḥ / tadvijñān āśrayā rūpaprasādāś cakṣurādayaḥ// rūpaśabdagandharasaspraṣṭavyavijñānānām āśrayabhūtā ye pañca rūpāt macāḥ prasādās te yathā kramaṃ cakṣuḥśrotragraṇajihvākāyā veditavyāḥ / yathoktaṃ bhagavatā "cakṣuar bhikṣo ādhyātmikam āyatanaṃ catvari mahābhutāny upādāya" iti vistāraḥ / yāny etāni cakṣurādīn uktāni tadvijñān āśrayā rūpaparasādāś cakṣurādayaḥ / cakṣurvijñānādyāśrayā ity arthaḥ / evaṃ kṛtvā prakaraṇagraṇtho 'py anuvṛkto bhavati / "cakṣuḥ katamat / cakṣurvijñānāśrayo rūpaprasāda" iti vistaraḥ / nirddiṣṭāni pañcendriyāṇi / arthāḥ pañcā nirddeśyāḥ /
[真諦譯文]
此中偈曰:色陰謂五根 五塵及無教
釋曰:五根謂眼、耳、鼻、舌、身。五塵是眼等五根境,謂色、聲、香、味、觸。及無教。如此量名色陰。此中是前說色等五塵。
偈曰:此識依淨色 說名眼等根
釋曰:色、聲、香、味、觸識所依止五種淨色類,次第應知是眼、耳、鼻、舌、身根。如佛、世尊說:“比丘!眼是內入,合四大成,是淨色性類。”如此廣說。複次前已說眼等五根,此識依淨色說名眼等根。眼根等識依止其義如此。若立此義則順分別道理論。彼論雲:“何者為眼根?謂眼識依止清淨色。”說五根已,次應說五塵。
[玄奘譯文]
色蘊者何?
頌曰:色者唯五根 五境及無表
論曰:言五根者:所謂眼、耳、鼻、舌、身根。言五境者即是眼等五根境界,所謂色、聲、香、味、所觸。及無表者謂無表色。唯依此量立色蘊名。此中先應說五根相。
頌曰:彼識依淨色 名眼等五根
論曰:彼謂前說色等五境識即色聲香味觸識。彼識所依五種淨色,如其次第應知即是眼等五根。如世尊說:“比丘!當知眼謂內處四大所造,淨色為性。”如是廣說。或複彼者,謂前所說眼等五根識即眼耳鼻舌身識。彼識所依五種淨色名眼等根。是眼等識所依止義。如是便順品類足論。如彼論說:“雲何眼根? 眼識所依淨色為性。”如是廣說。已說五根,次說五境。
[語言分析]
|