《俱舍論》對勘材料( 225 / 591)
標識序號01-08-14:
梵語 |
mahābhūtāny upādāyety uktāni katamāni bhūtāni /
|
真諦譯 |
前說依止四大。何者四大?
|
玄奘譯 |
既言無表、大種所造。大種雲何?
|
英譯 |
|
現代漢語釋 |
已經講過無表以大種為其依止。什麼是大種呢?
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
mahābhūtāny upādāya iti uktāni katamāni bhūtāni/
四大 依止 前說 何者 四大
無表 大種 所造 既言 雲何 大種
中複體 獨立式 ind ppp.中複體 中複體 中複體
第九頌
[梵文原典]
bhūtāni pṛthivīdhātur aptejovāyudhātavaḥ ity ete catvāraḥ svalakṣaṇopādāyarūpadhāraṇād dhātavaś catvāri mahābhūtāny ucyante / mahātvam eṣāṃ sarvāny arūpāśrayatvenau dārikatvāt / atha vā tadudbhūtavṛtiṣu pṛthivyaptejovāyuṣkandheṣv eṣāṃ mahāsṃniveṣatvāt / te punah ete dhātavaḥ kasmin karmaṇi sasidhā kiṃ svabhāvāśca ety āha ghṛtyādikārmasaṃsiddhā ghṛtisaṃgrāhapaktivyūhanakarmasv ete yathākramaṃ saṃsiddhāḥ pṛthivyaptejovāyudhātavaḥ / vyūhanaṃ punar vṛddhiḥ prasarpaṇaṃ ca veditavyam / idam eṣāṃ karma / svabhavas tu yathākramaṃ kharasnehosṇateraṇāḥ // kharaḥ pṛthivīdhātuḥ / sneho 'bdhātuḥ / uṣṇatā tejodhātuḥ / īraṇā vāyudhātuḥ / īryate 'nayā bhūtasroto deśāntarotpādanāt pradiperaṇavaditīaraṇā / "vāyudhātuḥ katamo laghusamudīaraṇatvam"iti parakāraṇeṣu nirddiṣṭaṃ sūtre ca / tat tu lagutvam upādāya rūpam apy uktaṃ prakaraṇeṣu / ato ya īraṇāsvabhāvo dharmaḥ sa vāyuar iti karṃaṇā 'sya svabhāvo 'bhivyaktaḥ / kaḥ punaḥ pṛthivyādināṃ pṛthibīdhātvānīnāṃ ca viśeṣaḥ /
[真諦譯文]
偈曰:諸大謂地界 及水火風界
釋曰:如此四大能持自相及所造色故,名界。雲何四界名大?一切餘色依止故;于彼成粗故;故名為大。複次極遍滿起,地、水、火、風聚中形量大故。複次能增廣一切有色物生及於世間能作大事用故名大。複次此地等界於何業中成?何為自性?
偈曰:于持等業成
釋曰:勝持、和攝、成熟、引長,於四業中次第成就地、水、火、風界。轉移增盛,故名引長,是名四大業。自性者次第。
偈曰:堅濕熱動性
釋曰:地界以堅為性;水界以濕為性;火界以熱為性;風界以動為性,引諸大相續令生異處。如吹燈火,名動。《《分別道理論》》雲:“何者風界?所謂輕觸。”經說亦爾。或說輕觸為所造色,此法以動為定性故,說動為風界。即以業顯風自性。複次,地等及地界等,異義雲何?
[玄奘譯文]
頌曰:大種謂四界 及地水火風 能成持等業 堅濕暖動性
論曰:地、水、火、風能持自相及所造色故,名為界。如是四界亦名大種,一切餘色所依性故;體寬廣故;或於地等增盛聚中形相大故;或起種種大事用故。此四大種能成何業?如其次第能成持、攝、熟、長四業。地界能持,水界能攝,火界能熟,風界能長。長謂增盛,或複流引。業用既爾,自性雲何?如其次第,即用堅、濕、暖、動為性。地界堅性;水界濕性;火界暖性;風界動性,由此能引大種造色,令其相續生至餘方,如吹燈火,故名為動。《《品類足論》》及《《契經》》言:“雲何名風界?謂輕動性。”複說輕性為所造色,故應風界動為自性,舉業顯體故亦言輕。雲何地等?地等界別?
[語言分析]
|