《俱舍論》對勘材料( 231 / 591)
![]() |
![]() |
第231頁 / 共591頁 | ![]() |
![]() |
|
標識序號01-09-06:
梵語 | te punah ete dhātavaḥ kasmin karmaṇi sasidhā kiṃ svabhāvāśca ety āha ghṛtyādikārmasaṃsiddhā |
---|---|
真諦譯 | 複次此地等界於何業中成?何為自性?偈曰:于持等業成 |
玄奘譯 | 此四大種能成何業?[能成持等業] |
英譯 | |
現代漢語釋 | 四大種於何業中成?于承擔等業中成。 |
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
te punar ete dhātavaḥ kasmin karmaṇi saṃsiddhāḥ kiṃ svabhāvāś ca iti āha 復次 此 地等 界 何 於…業中 成 何 為 自性 此 四大種 何 業 能成 陽複體 ind 陽複體 陽複體 中單依 中單依 過受分.陽複體 中單體 陽複體 ind ind 完主3單 |
---|