《俱舍論》對勘材料( 239 / 591)
標識序號01-09-14:
梵語 |
tat tu lagutvam upādāya rūpam apy uktaṃ prakaraṇeṣu / ato ya īraṇāsvabhāvo dharmaḥ sa vāyuar iti
|
真諦譯 |
或說輕觸為所造色,此法以動為定性故,說動為風界。
|
玄奘譯 |
複說輕性為所造色,故應風界動為自性,
|
英譯 |
the Pakaranas say also: “The light(laghtu) is a secondary rūpa. Therefore,the dharma that has as its nature the motion ( )raṇātmaka ),this is the element wind:
|
現代漢語釋 |
又說輕是所依附的色。因此風界應以動為自性。
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
tat tu laghutvam upādāya rūpam api uktaṃ prakaraṇeṣu/
輕 觸 為 所造 色 或 說
輕 性 為 所造 色 復 說
中單體 ind 中單體 獨立式 中單體 ind ppp.中單體 中複依
ataḥ ya īraṇā-svabhāvo dharmaḥ sa vāyur iti
故 動 以…為定性 法 風界
故應 動 為自性 風界
ind 陽單體 依主釋.陽單體 陽單體 陽單體 陽單體 ind
|