梵漢對勘雙語語料庫
語料庫徽标

《俱舍論》對勘材料( 239 / 591)

第239頁 / 共591頁
:

標識序號01-09-14:

梵語  tat tu lagutvam upādāya rūpam apy uktaṃ prakaraṇeṣu / ato ya īraṇāsvabhāvo dharmaḥ sa vāyuar iti
真諦譯  或說輕觸為所造色,此法以動為定性故,說動為風界。  
玄奘譯  複說輕性為所造色,故應風界動為自性,
英譯  the Pakaranas say also: “The light(laghtu) is a secondary rūpa. Therefore,the dharma that has as its nature the motion ( )raṇātmaka ),this is the element wind:
現代漢語釋  又說輕是所依附的色。因此風界應以動為自性。

 

對勘分析:

以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
tat  tu laghutvam    upādāya rūpam  api  uktaṃ  prakaraṇeṣu/
     輕    觸 為 所造   色     或    說
     輕  性     為 所造    色     復    說
中單體 ind 中單體      獨立式  中單體    ind  ppp.中單體  中複依  
ataḥ ya īraṇā-svabhāvo  dharmaḥ sa   vāyur  iti
故    動  以…為定性   法          風界 
故應    動  為自性                    風界 
ind 陽單體   依主釋.陽單體   陽單體 陽單體 陽單體 ind