梵漢對勘雙語語料庫
語料庫徽标

《俱舍論》對勘材料( 24 / 591)

第24頁 / 共591頁
:

標識序號01-序分01-26:

梵語 ko 'yam abhidharmo nāma /
真諦譯 何法名阿毗達磨?  
玄奘譯 何謂對法?
英譯
現代漢語釋 阿毗達磨是什麼呢?

 

對勘分析:

以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
kas		ayam	abhidharmas	nāma /
何法			阿毗達磨	名
何				對法		謂
陽單體	陽單體    陽單體   陽單體
序分第二頌
[梵文原典]
 prajñā 'malā sānucarā 'bhidharmaḥ tatra prajñā dharma pravicaya / amaleti anāsravā sānucareti saparivārā / evam anāsravaḥ pañcaskandhako 'bhidharma ity uktaṃ bhavati / eṣa tāvat pāramārthiko 'bhidharmaḥ / sāṃketikas tu tatprāptaye yāpi ca yacca śāstram / yāpi ca śrutacintābhāvanāmayī sāsravā prajñā upapattipratilambhikā ca sānucarā / yac ca śastram asyāḥ praptyartham anāsravāyāḥ prajñāyāḥ tadapi tat saṃbhārabhāvād abhidharma ity ucyate nirvacanaṃ tu svalakṣaṇadhāraṇād dharmaḥ / tad ayaṃ paramārthadharmaṃ vā nirvāṇaṃ dharmalakṣaṇaṃ vā praty abhimukho dharma ity abhidharmaḥ ukto 'bhidharmaḥ / idaṃ tu śāstraṃ katham abhidharmakośam / tasyārthato 'smin samanupraveśāt sa cā śrayo 'syety abhidharmakośam sa hi śāstrasaṃjñako 'bhidharma etasminn arthato yathāpradhānam antarbhūta ity etac chāstraṃ tasya kośasthānīyaṃ bhavati / atha vā so 'bhidharma etasyāśrayabhūtaḥ śāstrasya /tato hy etan nirākṛṣtam / ataḥ sa evāsyābhidharmaḥ kośa ity etac chāstram abhidharmakośam / kim artha punar abhidharm upadeśaḥ kena cāyaṃ pratham ata upadiṣṭo yaṭa ācāryo 'bhidharmakośaṃ vaktum ādriyata iti // āha//
[真諦譯文]
    偈曰:淨智助伴名對法 
    釋曰:智謂擇法。淨謂無垢,即無流智。助伴謂因緣資糧。若爾則說無流五陰名阿毗達磨。此即真實阿毗達磨。若說假名阿毗達磨,
    偈曰:能得此法諸智論 
    釋曰:即是有流思慧、聞慧 、生得慧及助伴。論謂能傳生無流智。是無流智資糧故,亦名阿毗達磨。因何義立此名?能持自體相故,稱達磨。或一切法中真實法涅盤為相故,稱達磨。此智對諸法,於法現前故,稱阿毗達磨。此論雲何名阿毗達磨俱舍?
    偈曰:由義對法入此攝 
  釋曰:彼文句名阿毗達磨,由隨勝義入此論攝,是故此論於彼得稱為藏。
  複次偈曰:論依對法名俱舍
    釋曰:阿毗達磨是此論依止,何以故?從彼法中引生此論故,彼於此論亦受藏名。以是義故,此論名為阿毗達磨俱舍。複次,此法其用雲何?何人先說此法?而法師恭敬欲解說之。
[玄奘譯文]
    頌曰:淨慧隨行名對法  及能得此諸慧論
    論曰:慧謂擇法。淨謂無漏。淨慧眷屬名曰隨行。如是總說無漏五蘊名為對法。此則勝義阿毗達磨。若說世俗阿毗達磨,即能得此諸慧及論。慧謂得此有漏修慧、思、聞、生得慧及隨行。論謂傳生無漏慧教。此諸慧、論是彼資糧故,亦得名阿毗達磨。釋此名者能持自相故,名為法。若勝義法唯是涅盤,若法相法通四聖諦,此能對向或能對觀,故稱對法。已釋對法。何故此論名對法藏?
    頌曰:攝彼勝義依彼故 此立對法俱舍名
    論曰:由彼對法論中勝義入此攝故,此得藏名。或此依彼,從彼引生,是彼所藏,故亦名藏。是故此論名對法藏。何因說彼阿毗達磨?誰複先說阿毗達磨?而今造論恭敬解釋。
[語言分析]