《俱舍論》對勘材料( 24 / 591)
標識序號01-序分01-26:
梵語 |
ko 'yam abhidharmo nāma /
|
真諦譯 |
何法名阿毗達磨?
|
玄奘譯 |
何謂對法?
|
英譯 |
|
現代漢語釋 |
阿毗達磨是什麼呢?
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
kas ayam abhidharmas nāma /
何法 阿毗達磨 名
何 對法 謂
陽單體 陽單體 陽單體 陽單體
序分第二頌
[梵文原典]
prajñā 'malā sānucarā 'bhidharmaḥ tatra prajñā dharma pravicaya / amaleti anāsravā sānucareti saparivārā / evam anāsravaḥ pañcaskandhako 'bhidharma ity uktaṃ bhavati / eṣa tāvat pāramārthiko 'bhidharmaḥ / sāṃketikas tu tatprāptaye yāpi ca yacca śāstram / yāpi ca śrutacintābhāvanāmayī sāsravā prajñā upapattipratilambhikā ca sānucarā / yac ca śastram asyāḥ praptyartham anāsravāyāḥ prajñāyāḥ tadapi tat saṃbhārabhāvād abhidharma ity ucyate nirvacanaṃ tu svalakṣaṇadhāraṇād dharmaḥ / tad ayaṃ paramārthadharmaṃ vā nirvāṇaṃ dharmalakṣaṇaṃ vā praty abhimukho dharma ity abhidharmaḥ ukto 'bhidharmaḥ / idaṃ tu śāstraṃ katham abhidharmakośam / tasyārthato 'smin samanupraveśāt sa cā śrayo 'syety abhidharmakośam sa hi śāstrasaṃjñako 'bhidharma etasminn arthato yathāpradhānam antarbhūta ity etac chāstraṃ tasya kośasthānīyaṃ bhavati / atha vā so 'bhidharma etasyāśrayabhūtaḥ śāstrasya /tato hy etan nirākṛṣtam / ataḥ sa evāsyābhidharmaḥ kośa ity etac chāstram abhidharmakośam / kim artha punar abhidharm upadeśaḥ kena cāyaṃ pratham ata upadiṣṭo yaṭa ācāryo 'bhidharmakośaṃ vaktum ādriyata iti // āha//
[真諦譯文]
偈曰:淨智助伴名對法
釋曰:智謂擇法。淨謂無垢,即無流智。助伴謂因緣資糧。若爾則說無流五陰名阿毗達磨。此即真實阿毗達磨。若說假名阿毗達磨,
偈曰:能得此法諸智論
釋曰:即是有流思慧、聞慧 、生得慧及助伴。論謂能傳生無流智。是無流智資糧故,亦名阿毗達磨。因何義立此名?能持自體相故,稱達磨。或一切法中真實法涅盤為相故,稱達磨。此智對諸法,於法現前故,稱阿毗達磨。此論雲何名阿毗達磨俱舍?
偈曰:由義對法入此攝
釋曰:彼文句名阿毗達磨,由隨勝義入此論攝,是故此論於彼得稱為藏。
複次偈曰:論依對法名俱舍
釋曰:阿毗達磨是此論依止,何以故?從彼法中引生此論故,彼於此論亦受藏名。以是義故,此論名為阿毗達磨俱舍。複次,此法其用雲何?何人先說此法?而法師恭敬欲解說之。
[玄奘譯文]
頌曰:淨慧隨行名對法 及能得此諸慧論
論曰:慧謂擇法。淨謂無漏。淨慧眷屬名曰隨行。如是總說無漏五蘊名為對法。此則勝義阿毗達磨。若說世俗阿毗達磨,即能得此諸慧及論。慧謂得此有漏修慧、思、聞、生得慧及隨行。論謂傳生無漏慧教。此諸慧、論是彼資糧故,亦得名阿毗達磨。釋此名者能持自相故,名為法。若勝義法唯是涅盤,若法相法通四聖諦,此能對向或能對觀,故稱對法。已釋對法。何故此論名對法藏?
頌曰:攝彼勝義依彼故 此立對法俱舍名
論曰:由彼對法論中勝義入此攝故,此得藏名。或此依彼,從彼引生,是彼所藏,故亦名藏。是故此論名對法藏。何因說彼阿毗達磨?誰複先說阿毗達磨?而今造論恭敬解釋。
[語言分析]
|