《俱舍論》對勘材料( 241 / 591)
標識序號01-09-16:
梵語 |
kaḥ punaḥ pṛthivyādināṃ pṛthibīdhātvānīnāṃ ca viśeṣaḥ /
|
真諦譯 |
複次,地等及地界等,異義雲何?
|
玄奘譯 |
雲何地等?地等界別?
|
英譯 |
What is the difference between the element earth and the earth ,between the element water and water,etc.?
|
現代漢語釋 |
地等值得是什麼?與地界等有何區別?
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
kaḥ punaḥ pṛthivya-ādināṃ pṛthivī-dhātu-ādīnāṃ ca viśesaḥ/
雲何 復次 地 等 地 界 等 及 異義
雲何 地 等 地 界 等 別
陽單體 ind 多財釋.陽複屬 多財釋.陽複屬 ind 陽單體
第十頌
[梵文原典]
pṛdhivī varṇasaṃsthānam ucyate lokasaṃjñayā / tathā hi pṛthivīṃ darśayanto varṇasaṃsthānaṃ ca darśayanti / yathā pṛthivī evaṃ āpastejaś ca varṇasaṃsthānam evocyate lokasaṃjñayā vāyus tu dhātur eva ya eva tu vāyudhātuḥ sa eva loke vāyuar ity ucyate / tathāpi ca // yathā pṛthivī varṇasaṃsthānam ucyate lokasaṃjñayā tathā vāyuar api nīlikā vālyā maṇḍalikā vātyeti / kasmāt punar ayam avijñaptiparyanto rūpaskandha ity ucyate / raupaṇāt / uktaṃ bhagavatā "arupyate rupyata iti bhikṣāvas tasmād rūpopādānaskandha ity ucyate / kena rūpyate / pāṇisparśenāpi spṛṣṭo rupyate" iti vistaraḥ / rūpyate vādhyata ity arthaḥ / tathā hy arthavargīyeṣūktam "tasya cet kāmayānasya cchandajātasya dehinaḥ / te kāmā na samṛdhyanti śalyaviddha iva rūpyate //" rūpasya punaḥ akā vā dhanā / vipariṇāmotpādanā / pratighāto rupeṇety apare / paramāṇurūpaṃ tarhi rūpaṃ na prāpnoty arūpaṇāt / na vai paramāṇurūpam ekaṃ pṛāthag bhūtam asti / saṃdhātasthaṃ tu tadrūpyata eva / atītānāgataṃ tarhi rūpaṃ na prāpnoti / tadapi rūpitaṃ rūpayiṣyamāṇaṃ tajjātīyaṃ ceti rūpam indhanavat / avijñaptis tarhi na prāpnoti / sāpi vijñaptirūpaṇādrūpitā bhavati / vṛkṣapracalane cchāyāparacalanavat / nāvikārāt / vijñaptinivṛktau cāvijñaptinivṛktiḥ syād vṛkṣābhāve cchāyā 'bhāvavat / aśrayabhūtarūpaṇād ity apare evaṃ tarhi cakṣurvijñānādīnām apy āśrayaraupaṇāt rūpatvaprasaṅgaḥ / viṣamo 'yam upanyāsaḥ / avijñaptir hi cchāyeva vṛkṣaṃ parabheva maṇiṃ bhūtāny āśratya vartate / na tv evaṃ cakṣuranīny āśritya vartante cakṣurvijñānānīni kevalaṃ tūtpaktinimiktamātraṃ tāni teṣāṃ bhavantīti / idaṃ tāvad avaibhāśikīyaṃ vṛkṣamāśritya cchāyā varktate maṇiṃ cāśritya prabheti / cchāyādivarṇaparamāṇūnāṃ pratyekaṃ svabhūtacatuśkāśritatvābhyupagamāt / saty api ca tadaśritatve cchāyāprabhayor nāvijñapotis tathaivāśritā / yujyate / niruddheṣv api avijñāptyāśayeṣu mahābhuteṣu tasyā anirodho 'bhyupagalmyate / ato na bhavaty eṣa parihāraḥ / anye punar atra parihāram āhuḥ cakṣurvijñānān īnām āśrayo bhedaṃ gataḥ / kaṣicad rūpyate cakṣurādiḥ kaśicanna rupyate yathā manaḥ / na tv evam avijñaptiḥ / tasmād asamānaḥ prasaṅgaḥ ity ata upapannam etadāśraya rūpaṇād rūpam iti / ya eva rūpaskandhasvabhāvā ustāḥ
[真諦譯文]
偈曰:說地顯形色 由世立名想 水火亦複然
釋曰:若世人示現他地大,但示顯形色。如示現地大,示現水火大亦爾。但示顯形色故。依世假名想,說色入為地等三大。
偈曰:唯風界
釋曰:是風界,世人說為風。
偈曰:亦爾
釋曰:如世人假說顯、形色為地,說風亦爾。或說黑風,或說團風。雲何說無教為後?此陰名色顯現變壞故。佛世尊說:“比丘由此法變壞,變壞故說色取陰。何法能變壞?由手等觸故,變壞。”廣說如經。有對礙故,可變壞。複次,《義部》經中說:“求得欲塵人,愛渴所染著,若所求不遂,喜彼如被刺。”複次,餘師說:此色欲界變壞生。對礙故名色。若爾,鄰虛色應不成色,不可變壞故。此言非難。鄰虛色無獨住,不和合故,若和合住,則可變壞。若爾,過去、未來色不應成色,此亦已變壞,應變壞,變壞性類故,如所燒薪。若爾,無教不應成色。此亦由有教變壞故,其同變壞;如樹動,影動。是義不然,無教無變壞故。若爾,有教謝滅,無教亦應謝滅;如樹滅,影滅。複有餘師說:依止變壞故,無教亦變壞。是義不然,若爾,眼識等由依止變壞,亦應成色。是故汝執不平。雖然有異,何以故?無教依四大生,如影依樹生,光依寶生。眼等識不爾,依眼等根生,諸根一向唯為眼等識作生因。此執非毗婆沙義,謂依樹影生,依寶光生。彼師說影等顯色鄰虛,各自依止自四大故。若實如此,影光依樹寶生,無教不應同此依止。何以故?無教所依止,四大已謝,彼師不許無教隨滅。是故此執不成救義。複有餘師別立救義言:眼等諸識依止,各有差別,有依止變壞如眼等。有依止不變壞如意識等。無教依止既不爾,此難則不平。是故此義應然,由可變壞故名色陰。是法前已說色陰為性。
[玄奘譯文]
頌曰:地謂顯形色 隨世想立名 水火亦複然
論曰:地謂顯、形色處為體,隨世間想,假立此名。由諸世間相示地者,以顯形色而相示故。水火亦然。風即界風即風界,世間於動立風名故,或如地等隨世想名。風亦顯形,故言亦爾。如世間說黑風、團風,此用顯形表示風故。何故此蘊無表為後說?為色耶?由變壞故。如世尊說:“比丘當知,由變壞故名色取蘊。誰能變壞?謂手觸故,即變壞。”乃至廣說。變壞即是可惱壞義故,《義品》中做如是說:“趣求諸欲人,常起於希望,諸欲若不遂,惱壞如箭中。”
色複雲何?欲所惱壞,欲所擾惱,變壞生故。有說:變礙故名為色。若爾,極微應不名色,無變礙故。此難不然。無一極微各處而住,眾微聚集,變礙義成。過去、未來應不名色,此亦曾當有變礙故,及彼類故,如所燒薪。諸無表色應不名色。有釋:“表色有變礙故,無表隨彼亦受色名;譬如樹動,影亦隨動。此釋不然,無變礙故。又表滅時,無表應滅;如樹滅時,影必隨滅。有釋:“所依大種變礙故,無表業亦得色名。若爾,所依有變礙故,眼識等五應亦名色。此難不齊,無表依止大種轉時,如影依樹,光依珠寶。眼等五識依眼等時則不如是,唯能為作助生緣故。此影依樹,光依寶言,且非符順毗婆沙義。彼宗影等顯色極微,各自依止四大種故。設許影光依止樹寶,而無表色不同彼依。彼許所依大種雖滅,而無表色不隨滅故。是故所言未為釋難。複有別釋彼所難言:眼識等五所依不定,或有變礙,謂眼等根。或無變礙,謂無間意。無表所依則不如是。故前所難,定為不齊。變礙名色,理得成就。
頌曰:此中根與境 許即十處界
論曰:此前所說色蘊性中,許即根、境為十處、界。
[語言分析]
|