《俱舍論》對勘材料( 252 / 591)
標識序號01-10-11:
梵語 |
uktaṃ bhagavatā "arupyate rupyata iti bhikṣāvas tasmād rūpopādānaskandha ity ucyate /
|
真諦譯 |
佛世尊說:“比丘由此法變壞,變壞故說色取陰。
|
玄奘譯 |
如世尊說:“比丘當知,由變壞故名色取蘊。
|
英譯 |
1. Bhāgavat has said: “since it is incessantly ‘torn’,O Bhiksus,it is called rūpa upādānaskandha.
|
現代漢語釋 |
如佛世尊所說:比丘應該知道,因為能產生障礙的緣故,取名為色取蘊”。
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
uktaṃ bhagavatā “ rūpyate rūpyata iti
說 佛世尊 由此法 變壞
如 說 世尊
ppp.中單體 中單具 現陳被3單 現陳被3單 ind
bhikṣavas tasmād rūpa-upādāna-skandha iti ucyate/
比丘 變壞故 色 取 陰 說
苾芻當知 由變壞故 色 取 蘊 名
陽複呼 中單從 依主釋.陽單體 ind 現陳被3單
|