《俱舍論》對勘材料( 258 / 591)
標識序號01-10-17:
梵語 |
na vai paramāṇurūpam ekaṃ pṛāthag bhūtam asti / saṃdhātasthaṃ tu tadrūpyata eva /
|
真諦譯 |
此言非難。鄰虛色無獨住,不和合故,若和合住,則可變壞。
|
玄奘譯 |
此難不然。無一極微各處而住,眾微聚集,變礙義成。
|
英譯 |
There is no doubt,that the onad is without rūpana: but a rūpa of monad does not ever exist in an isolated state;
|
現代漢語釋 |
此言非責難。極微沒有獨自存在的,眾多的極微聚集在一起,就可以產生障礙了。
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
na vai paramāṇu-rūpam ekaṃ pṛthag bhūtam asti/
無 隣虛 色 獨 住 不和合故
無 極微 一 各處 而 住
ind ind 依主釋.中單體 中單體 ind ppp.中單體 現陳主3單
saṃghāta-sthaṃ tu tad rūpyate eva/
若 和合 住 則 可變壞
眾微 聚集 變礙義成
依主釋.中單體 ind 中單體 現陳被3單 ind
|