梵漢對勘雙語語料庫
語料庫徽标

《俱舍論》對勘材料( 268 / 591)

第268頁 / 共591頁
:

標識序號01-10-27:

梵語  kevalaṃ tūtpaktinimiktamātraṃ tāni teṣāṃ bhavantīti / idaṃ tāvad avaibhāśikīyaṃ vṛkṣamāśritya cchāyā varktate maṇiṃ cāśritya prabheti /
真諦譯  此執非毗婆沙義,謂依樹影生,依寶光生。  
玄奘譯  此影依樹,光依寶言,且非符順毗婆沙義。
英譯  Reply. Since the shadow and also the blaze of a gem exist in dependence upon the tree,upon the gem,this hypothesis does not conform to the Vaibhāṣika doctrine (Vibhāṣā 13.9)
現代漢語釋  “影依樹,光依寶”這句話與毗婆沙義不相符。

 

對勘分析:

以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
  kevalaṃ tu utpatti-nimitta-mātraṃ tāni  teṣāṃ   bhavanti  iti/
諸根 一向         生   因      唯        為眼等識    生
                助生   緣故    唯                   能為作
    ind     ind         依主釋.中單體  中複體 中複屬 現陳主3複  ind