《俱舍論》對勘材料( 268 / 591)
標識序號01-10-27:
梵語 |
kevalaṃ tūtpaktinimiktamātraṃ tāni teṣāṃ bhavantīti / idaṃ tāvad avaibhāśikīyaṃ vṛkṣamāśritya cchāyā varktate maṇiṃ cāśritya prabheti /
|
真諦譯 |
此執非毗婆沙義,謂依樹影生,依寶光生。
|
玄奘譯 |
此影依樹,光依寶言,且非符順毗婆沙義。
|
英譯 |
Reply. Since the shadow and also the blaze of a gem exist in dependence upon the tree,upon the gem,this hypothesis does not conform to the Vaibhāṣika doctrine (Vibhāṣā 13.9)
|
現代漢語釋 |
“影依樹,光依寶”這句話與毗婆沙義不相符。
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
kevalaṃ tu utpatti-nimitta-mātraṃ tāni teṣāṃ bhavanti iti/
諸根 一向 生 因 唯 為眼等識 生
助生 緣故 唯 能為作
ind ind 依主釋.中單體 中複體 中複屬 現陳主3複 ind
|