《俱舍論》對勘材料( 277 / 591)
標識序號01-10-36:
梵語 |
ya eva rūpaskandhasvabhāvā ustāḥ
|
真諦譯 |
是法前已說色陰為性。
|
玄奘譯 |
論曰:此前所說色蘊性中,許即根、境為十處、界。
|
英譯 |
The organs and the objects that have benn defined as rūpaskandha,
|
現代漢語釋 |
那些已說過的色蘊的本質,它們是根和境,分為十處界。
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
ya eva rūpa-skandha-svabhāvā uktāḥ
色 陰 為性 是法 前已說
色 蘊 性中 此前所說
陽複體 ind 依主釋.陽複體 ppp.陽複體
第十一頌
[梵文原典]
indriyārthas ta eveṣṭā daśāyatanadhātavaḥ / āyatanavyavasthāyāṃ daśāyatanāni / cakṣurāyatanaṃ rūpāyatanaṃ yāvat kāyāyatanaṃ spraṣṭavyāyatanam iti / dhātuvyavasthāyāṃ ta eva daśadhātavaś cakṣurdhātū arūpadhātur yāvat kāyadhātuḥ spraṣṭavyadhātur iti / ukto rūpaskandhas tasya cāyatanavyavasthānam / vedanādayo vaktavyaḥ / tatra vedanā 'nubhavaḥ trividho 'nubhavo vedanāskandhaḥ / sukho duḥdho 'duḥkhāsukhaś ca / sa punar bhidyamānaḥ ṣaḍvedanākāyāḥ cakṣuḥsaṃsparśajā vedanā yāvanvanaḥ saṃspārśajā vaedaneti / saṃjñā nimiktodgrahaṇātmikā // yāvan nīlapītadīrgharhasvastrīpuruṣamitrāmitrasukhaduḥkhādinimiktodgrahaṇam asau saṃjñāskandhaḥ / sa punar bhidyamānaḥ ṣaṭsaṃjñākāyā vedanāvat //
[真諦譯文]
偈曰:此根塵複說 十入及十界
釋曰:若安立入門屬十入,謂眼入、色入乃至身入、觸入。若安立界門屬十界,謂眼界、色界乃至身界、觸界。說色陰及安立入、界已,次當說受等諸陰。
此中偈曰:受陰領隨觸
釋曰:有三種領隨觸,說名受陰。何者為三?謂能領隨樂、苦、不樂不苦觸,是名三受。複次,若分別此受,則成六受聚,謂眼觸所生受,乃至意觸所生受。
偈曰:想陰別執相
釋曰:青、黃、長、短、男、女、親、怨、樂、苦等相差別執,是名想陰。複次,若分別此想,有六,如受。
[玄奘譯文]
謂於處門立為十處,眼處、色處廣說乃至身處、觸處。若於界門立為十界,眼界、色界廣說乃至身界、觸界。已說色蘊並立處、界,當說受等三蘊、處、界。
頌曰:受領納隨觸 想取像為體<lb n="0003c29"/>
四餘名行蘊 如是受等三<lb n="0004a01"/>
及無表無為 名法處法界
論曰:受蘊謂三領納隨觸,即樂及苦、不苦不樂。此複分別成六受身,謂眼觸所生受,乃至意觸所生受。想蘊,謂能取像為體,即能執取青、黃、長、短、男、女、怨、親、苦、樂等相。此複分別成六想身,應如受說。
[語言分析]
|