梵漢對勘雙語語料庫
語料庫徽标

《俱舍論》對勘材料( 277 / 591)

第277頁 / 共591頁
:

標識序號01-10-36:

梵語  ya eva rūpaskandhasvabhāvā ustāḥ
真諦譯  是法前已說色陰為性。  
玄奘譯  論曰:此前所說色蘊性中,許即根、境為十處、界。
英譯  The organs and the objects that have benn defined as rūpaskandha,
現代漢語釋  那些已說過的色蘊的本質,它們是根和境,分為十處界。

 

對勘分析:

以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
ya  eva  rūpa-skandha-svabhāvā     uktāḥ          
      色    陰     為性     是法 前已說
          色    蘊       性中        此前所說
陽複體 ind      依主釋.陽複體     ppp.陽複體
第十一頌
[梵文原典]
indriyārthas ta eveṣṭā daśāyatanadhātavaḥ / āyatanavyavasthāyāṃ daśāyatanāni / cakṣurāyatanaṃ rūpāyatanaṃ yāvat kāyāyatanaṃ spraṣṭavyāyatanam iti / dhātuvyavasthāyāṃ ta eva daśadhātavaś cakṣurdhātū arūpadhātur yāvat kāyadhātuḥ spraṣṭavyadhātur iti / ukto rūpaskandhas tasya cāyatanavyavasthānam / vedanādayo vaktavyaḥ / tatra vedanā 'nubhavaḥ trividho 'nubhavo vedanāskandhaḥ / sukho duḥdho 'duḥkhāsukhaś ca / sa punar bhidyamānaḥ ṣaḍvedanākāyāḥ cakṣuḥsaṃsparśajā vedanā yāvanvanaḥ saṃspārśajā vaedaneti / saṃjñā nimiktodgrahaṇātmikā // yāvan nīlapītadīrgharhasvastrīpuruṣamitrāmitrasukhaduḥkhādinimiktodgrahaṇam asau saṃjñāskandhaḥ / sa punar bhidyamānaḥ ṣaṭsaṃjñākāyā vedanāvat //
[真諦譯文]
    偈曰:此根塵複說 十入及十界 
  釋曰:若安立入門屬十入,謂眼入、色入乃至身入、觸入。若安立界門屬十界,謂眼界、色界乃至身界、觸界。說色陰及安立入、界已,次當說受等諸陰。
  此中偈曰:受陰領隨觸 
    釋曰:有三種領隨觸,說名受陰。何者為三?謂能領隨樂、苦、不樂不苦觸,是名三受。複次,若分別此受,則成六受聚,謂眼觸所生受,乃至意觸所生受。
    偈曰:想陰別執相 
    釋曰:青、黃、長、短、男、女、親、怨、樂、苦等相差別執,是名想陰。複次,若分別此想,有六,如受。
[玄奘譯文]
    謂於處門立為十處,眼處、色處廣說乃至身處、觸處。若於界門立為十界,眼界、色界廣說乃至身界、觸界。已說色蘊並立處、界,當說受等三蘊、處、界。
    頌曰:受領納隨觸	想取像為體<lb n="0003c29"/>
	四餘名行蘊	如是受等三<lb n="0004a01"/>
	及無表無為	名法處法界
    論曰:受蘊謂三領納隨觸,即樂及苦、不苦不樂。此複分別成六受身,謂眼觸所生受,乃至意觸所生受。想蘊,謂能取像為體,即能執取青、黃、長、短、男、女、怨、親、苦、樂等相。此複分別成六想身,應如受說。
[語言分析]