梵漢對勘雙語語料庫
語料庫徽标

《俱舍論》對勘材料( 280 / 591)

第280頁 / 共591頁
:

標識序號01-11-03:

梵語  dhātuvyavasthāyāṃ ta eva daśadhātavaś cakṣurdhātū arūpadhātur yāvat kāyadhātuḥ spraṣṭavyadhātur iti /
真諦譯  若安立界門屬十界,謂眼界、色界乃至身界、觸界。  
玄奘譯  若於界門立為十界,眼界、色界廣說乃至身界、觸界。
英譯  Considered as dhātu,mineral (I,20),they are ten dhātus: caksurdhātu,rūpadhātu….kāyadhātu,sprastavyadhātu.
現代漢語釋  在立界的時候,就是十界,從眼界、色界到身屆、觸屆。

 

對勘分析:

以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
  dhātu-vyavasthāyāṃ  ta  eva daśa-dhātavaś
若   界 門   安立屬              十   界   
若 於界 門   立為                十   界     
     依主釋.陰單依    陽單體  ind 雙牛釋.陽複體
 cakṣur-dhātuḥ rūpa-dhātur     yāvat kāya-dhātuḥ spraṣṭavya-dhātur iti/
謂  眼   界     色   界         乃至  身   界       觸      界
  眼   界      色   界   廣說 乃至   身   界       觸      界
  依主釋.陽單體  依主釋.陽單體     ind    依主釋.陽單體      依主釋.陽單體 ind