《俱舍論》對勘材料( 280 / 591)
標識序號01-11-03:
梵語 |
dhātuvyavasthāyāṃ ta eva daśadhātavaś cakṣurdhātū arūpadhātur yāvat kāyadhātuḥ spraṣṭavyadhātur iti /
|
真諦譯 |
若安立界門屬十界,謂眼界、色界乃至身界、觸界。
|
玄奘譯 |
若於界門立為十界,眼界、色界廣說乃至身界、觸界。
|
英譯 |
Considered as dhātu,mineral (I,20),they are ten dhātus: caksurdhātu,rūpadhātu….kāyadhātu,sprastavyadhātu.
|
現代漢語釋 |
在立界的時候,就是十界,從眼界、色界到身屆、觸屆。
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
dhātu-vyavasthāyāṃ ta eva daśa-dhātavaś
若 界 門 安立屬 十 界
若 於界 門 立為 十 界
依主釋.陰單依 陽單體 ind 雙牛釋.陽複體
cakṣur-dhātuḥ rūpa-dhātur yāvat kāya-dhātuḥ spraṣṭavya-dhātur iti/
謂 眼 界 色 界 乃至 身 界 觸 界
眼 界 色 界 廣說 乃至 身 界 觸 界
依主釋.陽單體 依主釋.陽單體 ind 依主釋.陽單體 依主釋.陽單體 ind
|