梵漢對勘雙語語料庫
語料庫徽标

《俱舍論》對勘材料( 287 / 591)

第287頁 / 共591頁
:

標識序號01-11-10:

梵語  sa punar bhidyamānaḥ ṣaṭsaṃjñākāyā vedanāvat //
真諦譯  複次,若分別此想,有六,如受。  
玄奘譯  此複分別成六想身,應如受說。
英譯  There is place to distinguish six categories of saṃjñā,according to the organs,as for the sensation. I-14.
現代漢語釋  想蘊應該像受蘊一樣分為六種。

 

對勘分析:

以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
sa    punar  abhidyamānaḥ  ṣaṭ saṃjñā-kāyā vedanā-vat//
此想  復次 若    分別      有 六               受      如
此    復         分別成       六   想    身   受 說  應如
陽單體 ind      現分.陽單體        依主釋.陽複體   
第十二頌
[梵文原典]
catubhryo 'nye tu saṃskāraskandhaḥ rūpavedanāsaṃjñāvijñānebhyaś cadubhryo 'nye tu saṃskārāḥ saṃskāraskandhaḥ/ bhagavatā tu sūtre ṣaṭ cetanākāyā ity uktaṃ prādhānyāt / sā hi karmasvarūpatvād abhisaṃskaraṇe pradhānāt/ ata evoktaṃ bhagavatā "saṃskṛtam abhisaṃskaroti / tasmāt saṃskārā upādānaskandha ity ucyate" iti anyathā hi śeṣāṇāṃ caītasikānāṃ viparayuktānāṃ ca saṃskārāṇāṃ skandhākaṃgrahād duḥkhasamudayasatyatvaṃ na syād iti parijñāparihāṇe api na syātām/ uktaṃ ca bhagāvatā "nāham ekadharmam api anabhijñāyāparijñāya duḥkhasyāntakriyāṃ vadāmīti / evam aprahāye" ty uktam / tasmād avaśyam eṣāṃ saṃskāraskandhasaṃsraho 'bhyupagantavyaḥ / ete punas trayaḥ / vedanāsaṃjñāsaṃskāraskandhāḥ āyatanadhātuvyavasthāyāṃ dharmāyatanadhātvākhyāḥ sahāvijñaptyasaṃskṛtaiḥ // ity etāni sapta dravyāṇi dharmāyatanaṃ dharmadhātuś cety ākhyāyante / 
[真諦譯文]
    偈曰:異四名行陰 
    釋曰:除色、受、想、識,餘有為法名行陰。經中佛、世尊說:“六故意聚名行取陰,此說由勝故。此故意聚是業性故,於造作中最勝故。佛、世尊說:“能作功用,起有為法故,說此為有行取陰。若不爾,所餘心法及不相應非陰攝,則不可立為苦諦、集諦,於彼亦不可立為應知、應離,佛、世尊說:“我不說未見,未通一法,決定至苦後際; 未除,未滅亦爾。”是故諸有為法入行陰攝,應信此義。
    偈曰:是受等三陰 
    釋曰:謂受、想、行陰。若安立為入及界。
  偈曰:或名法入界 並無教無為
  釋曰:此七種法,說名法入及法界。
[玄奘譯文]
    論曰:除前及後色、受、想、識,餘一切行名為行蘊。然薄伽梵於經中說六思身為行蘊者,由最勝故。所以者何?行名造作,思是業性,造作義強,故為最勝。是故,佛說:“若能造作有漏有為名行取蘊。若不爾者,餘心所法及不相應非蘊攝故,應非苦、集,則不可為應知、應斷,如世尊說:“若於一法未達,未知,我說不能作苦邊際;未斷,未滅,說亦如是。”是故定應許,除四蘊餘有為行皆行蘊攝。即此所說受、想、行蘊,及無表色、三種無為,如是七法于處門中立為法處。于界門中立為法界。已說受等三蘊、處、界。當說識蘊,並立處、界。
[語言分析]