《俱舍論》對勘材料( 287 / 591)
標識序號01-11-10:
梵語 |
sa punar bhidyamānaḥ ṣaṭsaṃjñākāyā vedanāvat //
|
真諦譯 |
複次,若分別此想,有六,如受。
|
玄奘譯 |
此複分別成六想身,應如受說。
|
英譯 |
There is place to distinguish six categories of saṃjñā,according to the organs,as for the sensation. I-14.
|
現代漢語釋 |
想蘊應該像受蘊一樣分為六種。
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
sa punar abhidyamānaḥ ṣaṭ saṃjñā-kāyā vedanā-vat//
此想 復次 若 分別 有 六 受 如
此 復 分別成 六 想 身 受 說 應如
陽單體 ind 現分.陽單體 依主釋.陽複體
第十二頌
[梵文原典]
catubhryo 'nye tu saṃskāraskandhaḥ rūpavedanāsaṃjñāvijñānebhyaś cadubhryo 'nye tu saṃskārāḥ saṃskāraskandhaḥ/ bhagavatā tu sūtre ṣaṭ cetanākāyā ity uktaṃ prādhānyāt / sā hi karmasvarūpatvād abhisaṃskaraṇe pradhānāt/ ata evoktaṃ bhagavatā "saṃskṛtam abhisaṃskaroti / tasmāt saṃskārā upādānaskandha ity ucyate" iti anyathā hi śeṣāṇāṃ caītasikānāṃ viparayuktānāṃ ca saṃskārāṇāṃ skandhākaṃgrahād duḥkhasamudayasatyatvaṃ na syād iti parijñāparihāṇe api na syātām/ uktaṃ ca bhagāvatā "nāham ekadharmam api anabhijñāyāparijñāya duḥkhasyāntakriyāṃ vadāmīti / evam aprahāye" ty uktam / tasmād avaśyam eṣāṃ saṃskāraskandhasaṃsraho 'bhyupagantavyaḥ / ete punas trayaḥ / vedanāsaṃjñāsaṃskāraskandhāḥ āyatanadhātuvyavasthāyāṃ dharmāyatanadhātvākhyāḥ sahāvijñaptyasaṃskṛtaiḥ // ity etāni sapta dravyāṇi dharmāyatanaṃ dharmadhātuś cety ākhyāyante /
[真諦譯文]
偈曰:異四名行陰
釋曰:除色、受、想、識,餘有為法名行陰。經中佛、世尊說:“六故意聚名行取陰,此說由勝故。此故意聚是業性故,於造作中最勝故。佛、世尊說:“能作功用,起有為法故,說此為有行取陰。若不爾,所餘心法及不相應非陰攝,則不可立為苦諦、集諦,於彼亦不可立為應知、應離,佛、世尊說:“我不說未見,未通一法,決定至苦後際; 未除,未滅亦爾。”是故諸有為法入行陰攝,應信此義。
偈曰:是受等三陰
釋曰:謂受、想、行陰。若安立為入及界。
偈曰:或名法入界 並無教無為
釋曰:此七種法,說名法入及法界。
[玄奘譯文]
論曰:除前及後色、受、想、識,餘一切行名為行蘊。然薄伽梵於經中說六思身為行蘊者,由最勝故。所以者何?行名造作,思是業性,造作義強,故為最勝。是故,佛說:“若能造作有漏有為名行取蘊。若不爾者,餘心所法及不相應非蘊攝故,應非苦、集,則不可為應知、應斷,如世尊說:“若於一法未達,未知,我說不能作苦邊際;未斷,未滅,說亦如是。”是故定應許,除四蘊餘有為行皆行蘊攝。即此所說受、想、行蘊,及無表色、三種無為,如是七法于處門中立為法處。于界門中立為法界。已說受等三蘊、處、界。當說識蘊,並立處、界。
[語言分析]
|