《俱舍論》對勘材料( 289 / 591)
標識序號01-12-02:
梵語 |
rūpavedanāsaṃjñāvijñānebhyaś cadubhryo 'nye tu saṃskārāḥ saṃskāraskandhaḥ/
|
真諦譯 |
釋曰:除色、受、想、識,餘有為法名行陰。
|
玄奘譯 |
論曰:除前及後色、受、想、識,餘一切行名為行蘊。
|
英譯 |
The saṃskāras,that is all that is conditioned (saṃskṛta I,7a); but the name saṃskāraskandhas if reserved for the conditioned dharmas that are not included in the skandhas of rūpa,vedanā,and saṃjñā,described above,nor in the skandha of the vijñāna,described below(I,16).
|
現代漢語釋 |
除去前面所說的色蘊、受蘊、想蘊和後面將要說的識蘊。
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
rūpa-vedanā-saṃjñā-vijñānebhyaś caturbhyaḥ anye tu saṃskārāḥ saṃskāra-skandhaḥ/
色 受 想 識 除 四陰 餘 有為法 名 行 陰
色 受 想 識 除 餘 一切 行 名為 行 蘊
相違釋.陽單從 陽單從 陽複體 ind 陽複體 依主釋.陽單體
|