《俱舍論》對勘材料( 32 / 591)
標識序號01-序分02-08:
梵語 |
yāpi ca śrutacintābhāvanāmayī sāsravā prajñā upapattipratilambhikā ca sānucarā /
|
真諦譯 |
釋曰:即是有流思慧、聞慧 、生得慧及助伴。
|
玄奘譯 |
慧謂得此有漏修慧、思、聞、生得慧及隨行。
|
英譯 |
the impure sasreava prajñā,whether inborn or natural upapattipratilambhika or result of an effort,result of audition,of reflexion,or concentration stutacintabhavanamayi,along with its retinue,receives by convention the name Abhidharma.
|
現代漢語釋 |
所說的慧指聞慧、思慧、修慧,以及有流慧和與生俱來的慧及其助伴。
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
ya api ca śruta-cintā-bhāvanā-mayī sāsravā prajñā upapatti-pratilambhikā
聞慧 思慧 有流 慧 生 得
聞 思 修 有漏 慧 生 得
陽單體 ind ind 相違釋.陰單體 陰單體 陰單體 持業釋.陰單體
ca sā anucarā/
及 助伴
及 慧 隨行
ind 陰單體 陰單體
|