《俱舍論》對勘材料( 520 / 591)
標識序號01-24-15:
梵語 |
ya ime tatra ṣaḍ dhātavaḥ uktāḥ pṛthivīdhātur abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātur ity eṣāṃ dvayor lakṣaṇam anuktam /
|
真諦譯 |
彼中所說六界,謂地界、水、火、風、空、識界。六中二界未說其相。
|
玄奘譯 |
且彼經中所說六界。地、水、火、風四界已說,空、識二界未說。
|
英譯 |
Among the six dhātus or elements mentioned by the Sūtra,the element earth,the element water,the element fire,the element space (ākāśadhātu),the element cognition (vijñānadhātu,the last two have not been defined.
|
現代漢語釋 |
彼經中所說的六界中,地、水、火、風四界已經說過了,空、識二界還沒說過。
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
ye ime tatra ṣaḍ dhātavaḥ uktāḥ pṛthavī-dhātur ap-dhātuḥ tejo-dhātur vāyu-dhātur
彼中 六 界 所說 謂 地 界 水 火 風
且 彼經中 六 界 所說 地 水 火 風 四界
陽複體 陽複體ind 陽複體 陽複體 ppp.陽複體 依主釋.陽單體 依主釋.陽單體依主釋.陽單體依主釋.陽單體
ākāśa-dhātuḥ vijñāna-dhātuḥ iti eṣāṃ dvayor lakṣaṇam anuktam/
空 識 界 六中 二界 其 相 未 說
空 識 二 界 其 相 未 說。
依主釋.陽單體 依主釋.陽單體 ind 陽複屬 陽複屬 中單體 ppp.中單體
|