《俱舍論》對勘材料( 522 / 591)
標識序號01-24-17:
梵語 |
nety āha /kiṃ tarhi /
|
真諦譯 |
彼說:“非。雲何非?
|
玄奘譯 |
不爾。雲何?
|
英譯 |
|
現代漢語釋 |
不是的。那麼是怎麼樣的呢?
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
na iti āha/
彼說 非
不爾
ind ind 完主3單
kiṃ tarhi/
雲何 非
雲何
中單體 ind
第二十五頌
[梵文原典]
dvāravāt āyatanamukhanāsikādiṣu cchidram ākāśadhātvākhyam chidram ity ucyamānaṃ kiṃ veditavyam / ālokatamasī kila / na hi chidram ālokatamobhyām anyad gṛhyate / tasmāt kilākāśadhātur ālokatamaḥ svabhāvo rātriṃdivasvabhāvo veditavyaḥ / sa eva cāghasāmantakaṃ rūpam ity ucyate aghaṃ kila citasthaṃ rūpam / atyārthaṃ ghātāt tasya tat sāmantakam iti / aghaṃ ca tad anyasya rūpasya tatrāpratighātāt sāmantakaṃ cānyasya rūpasyety apare / vijñānadhātur vijñānaṃ sāsravaṃ kasmād anāsravaṃ nocyate / yasmād ime ṣaḍ dhātava iṣṭāḥ / janmaniśrayāḥ // ete hi janmanaḥ pratisāndhicittād yāvac cyuticittam sādhāraṇabhūthāḥ / anāsravās tu dharmā naivam iti / tad evaṃ satyeṣāṃ catvāro dhātavaḥ spraṣṭavyadhātāvantarbhūtāḥ pañcamo rūpadhātau ṣaṣṭhaḥ saptasu vijñasanadhātuṣv iti / ye punar ime aṣṭādaśa dhātava uktās teṣāṃ kati sanidarśanāḥ katy anidarśanāḥ /
[真諦譯文]
門風竅鼻口內等,偈曰:竅穴名空界
釋曰:若說竅穴應知是何法?
偈曰:彼言謂光暗
釋曰:何以故?無有竅穴離光暗可見故。是故彼言空界唯光暗為性。晝夜為位,此空界說名鄰礙色。彼說:“礙色者謂聚集中色,最易變壞故。光暗與礙色相鄰故,名鄰礙色。複有餘師釋:“此亦是礙他,於此無礙故,與餘色相鄰。
偈曰:識界即是識 有流 雲何不說無流?由佛許六界。
偈曰:生所依 此六界從初托生心乃至命墮心生所依止。若無流法不得如此。如此六界中,前四觸界攝,第五色界攝,第六七識界攝。說攝義已,是前所說十八界,於中幾有顯?幾無顯?
[玄奘譯文]
頌曰:空界謂竅隙 傳說是明闇 識界有漏識 有情生所依
論曰:諸有門、窗即口、鼻等內外竅隙名為空界。如是竅隙雲何應知? 傳說竅隙即是明、暗,非離明、暗竅隙可取。故說空界明暗為體。應知此體不離晝夜,即此說名鄰阿伽色。傳說:“阿伽謂積集色,極能為礙故名阿伽。此空界色與彼相鄰,是故說名鄰阿伽色。有說:阿伽即空界色,此中無礙故名阿伽,即阿伽色餘礙相鄰,是故說名鄰阿伽色。諸有漏識名為識界。雲何不說諸無漏識為識界耶?由許六界是諸有情生所依故。如是諸界從續生心至命終心恒持生故。諸無漏法則不如是。彼六界中,前四即此觸界所攝,第五即此色界所攝,第六即此七心界攝。彼經餘界如其所應皆即此中十八界攝。複次於前所說十八界中,幾有見?幾無見?幾有對?幾無對?幾善?幾不善?幾無記?
[語言分析]
|