梵漢對勘雙語語料庫
語料庫徽标

《俱舍論》對勘材料( 522 / 591)

第522頁 / 共591頁
:

標識序號01-24-17:

梵語  nety āha /kiṃ tarhi /
真諦譯  彼說:“非。雲何非?
玄奘譯  不爾。雲何?
英譯  
現代漢語釋  不是的。那麼是怎麼樣的呢?

 

對勘分析:

以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
   na  iti āha/
彼說  非
   不爾
    ind ind 完主3單
kiṃ     tarhi/
雲何 非
雲何
中單體    ind
第二十五頌
[梵文原典]
dvāravāt āyatanamukhanāsikādiṣu cchidram ākāśadhātvākhyam chidram ity ucyamānaṃ kiṃ veditavyam / ālokatamasī kila / na hi chidram ālokatamobhyām anyad gṛhyate / tasmāt kilākāśadhātur ālokatamaḥ svabhāvo rātriṃdivasvabhāvo veditavyaḥ / sa eva cāghasāmantakaṃ rūpam ity ucyate aghaṃ kila citasthaṃ rūpam / atyārthaṃ ghātāt tasya tat sāmantakam iti / aghaṃ ca tad anyasya rūpasya tatrāpratighātāt sāmantakaṃ cānyasya rūpasyety apare / vijñānadhātur vijñānaṃ sāsravaṃ kasmād anāsravaṃ nocyate / yasmād ime ṣaḍ dhātava iṣṭāḥ / janmaniśrayāḥ // ete hi janmanaḥ pratisāndhicittād yāvac cyuticittam sādhāraṇabhūthāḥ / anāsravās tu dharmā naivam iti / tad evaṃ satyeṣāṃ catvāro dhātavaḥ spraṣṭavyadhātāvantarbhūtāḥ pañcamo rūpadhātau ṣaṣṭhaḥ saptasu vijñasanadhātuṣv iti / ye punar ime aṣṭādaśa dhātava uktās teṣāṃ kati sanidarśanāḥ katy anidarśanāḥ /
[真諦譯文]
    門風竅鼻口內等,偈曰:竅穴名空界 
    釋曰:若說竅穴應知是何法? 
    偈曰:彼言謂光暗 
    釋曰:何以故?無有竅穴離光暗可見故。是故彼言空界唯光暗為性。晝夜為位,此空界說名鄰礙色。彼說:“礙色者謂聚集中色,最易變壞故。光暗與礙色相鄰故,名鄰礙色。複有餘師釋:“此亦是礙他,於此無礙故,與餘色相鄰。
    偈曰:識界即是識 有流 雲何不說無流?由佛許六界。
    偈曰:生所依 此六界從初托生心乃至命墮心生所依止。若無流法不得如此。如此六界中,前四觸界攝,第五色界攝,第六七識界攝。說攝義已,是前所說十八界,於中幾有顯?幾無顯? 
[玄奘譯文]
    頌曰:空界謂竅隙	傳說是明闇	  識界有漏識	有情生所依
    論曰:諸有門、窗即口、鼻等內外竅隙名為空界。如是竅隙雲何應知? 傳說竅隙即是明、暗,非離明、暗竅隙可取。故說空界明暗為體。應知此體不離晝夜,即此說名鄰阿伽色。傳說:“阿伽謂積集色,極能為礙故名阿伽。此空界色與彼相鄰,是故說名鄰阿伽色。有說:阿伽即空界色,此中無礙故名阿伽,即阿伽色餘礙相鄰,是故說名鄰阿伽色。諸有漏識名為識界。雲何不說諸無漏識為識界耶?由許六界是諸有情生所依故。如是諸界從續生心至命終心恒持生故。諸無漏法則不如是。彼六界中,前四即此觸界所攝,第五即此色界所攝,第六即此七心界攝。彼經餘界如其所應皆即此中十八界攝。複次於前所說十八界中,幾有見?幾無見?幾有對?幾無對?幾善?幾不善?幾無記?
[語言分析]