梵漢對勘雙語語料庫
語料庫徽标

《俱舍論》對勘材料( 526 / 591)

第526頁 / 共591頁
:

標識序號01-25-04:

梵語  tasmāt kilākāśadhātur ālokatamaḥ svabhāvo rātriṃdivasvabhāvo veditavyaḥ / sa eva cāghasāmantakaṃ rūpam ity ucyate
真諦譯  是故彼言空界唯光暗為性。晝夜為位,此空界說名鄰礙色。  
玄奘譯  故說空界明暗為體。應知此體不離晝夜,即此說名鄰阿伽色。
英譯  Its nature being light or dark,the void will be day or night. The void is called aghasāmantaka rūpa (Vibhāṣā 75. a)
現代漢語釋  因此說空界以明和暗為體。應該知道它的自性離不開夜和晝,因此竅隙名為鄰阿伽色。

 

對勘分析:

以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
tasmāt kila ākāśa-dhātuḥ  
是故 彼言 空  界  
故      說  空    界      
陽單體 ind 依主釋.陽單體 
 āloka-tamaḥ  sva-bhāvaḥ       rātriṃ diva-svabhāvo veditavyaḥ/
唯  光   暗  為     性              夜    晝 為 位
  明   暗  為     體    此體不離 夜    晝             應知
 多財釋.陽單體  多財釋.陽單體         陰單業  依主釋.陽單體  必要.陽單體
  sa    eva ca agha-sāmantakaṃ rūpam iti ucyate/
  此空界        礙     隣         色      說名
即 此            阿伽   隣         色      說名
  陽單體  ind  ind   依主釋.中單體  中單體 ind 現陳被3單