《俱舍論》對勘材料( 526 / 591)
標識序號01-25-04:
梵語 |
tasmāt kilākāśadhātur ālokatamaḥ svabhāvo rātriṃdivasvabhāvo veditavyaḥ / sa eva cāghasāmantakaṃ rūpam ity ucyate
|
真諦譯 |
是故彼言空界唯光暗為性。晝夜為位,此空界說名鄰礙色。
|
玄奘譯 |
故說空界明暗為體。應知此體不離晝夜,即此說名鄰阿伽色。
|
英譯 |
Its nature being light or dark,the void will be day or night. The void is called aghasāmantaka rūpa (Vibhāṣā 75. a)
|
現代漢語釋 |
因此說空界以明和暗為體。應該知道它的自性離不開夜和晝,因此竅隙名為鄰阿伽色。
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
tasmāt kila ākāśa-dhātuḥ
是故 彼言 空 界
故 說 空 界
陽單體 ind 依主釋.陽單體
āloka-tamaḥ sva-bhāvaḥ rātriṃ diva-svabhāvo veditavyaḥ/
唯 光 暗 為 性 夜 晝 為 位
明 暗 為 體 此體不離 夜 晝 應知
多財釋.陽單體 多財釋.陽單體 陰單業 依主釋.陽單體 必要.陽單體
sa eva ca agha-sāmantakaṃ rūpam iti ucyate/
此空界 礙 隣 色 說名
即 此 阿伽 隣 色 說名
陽單體 ind ind 依主釋.中單體 中單體 ind 現陳被3單
|