《俱舍論》對勘材料( 529 / 591)
標識序號01-25-07:
梵語 |
aghaṃ ca tad anyasya rūpasya tatrāpratighātāt sāmantakaṃ cānyasya rūpasyety apare /
|
真諦譯 |
複有餘師釋:“此亦是礙他,於此無礙故,與餘色相鄰。
|
玄奘譯 |
有說:阿伽即空界色,此中無礙故名阿伽,即阿伽色餘礙相鄰,是故說名鄰阿伽色。
|
英譯 |
According to another opinion,according to us,agha signifies,'without (a-gha) hurt'. The void is agha because another matter does not get hurt in it; it is at the same time neighbour of another matter : so it is agha and sāmantaka.
|
現代漢語釋 |
有的論師說:阿伽即是空界色,其中不產生障礙故名為阿伽,阿伽色與其餘有礙色相鄰,因此稱作鄰阿伽色。
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
aghaṃ ca tad anyasya rūpasya tatra apratighātāt sāmantakaṃ ca
是 礙 他 亦 此 餘 色 於此 無礙 故 相隣 與
anyasya rūpasya iti apare/
復 釋 有餘師
|