梵漢對勘雙語語料庫
語料庫徽标

《俱舍論》對勘材料( 529 / 591)

第529頁 / 共591頁
:

標識序號01-25-07:

梵語  aghaṃ ca tad anyasya rūpasya tatrāpratighātāt sāmantakaṃ cānyasya rūpasyety apare /
真諦譯  複有餘師釋:“此亦是礙他,於此無礙故,與餘色相鄰。  
玄奘譯  有說:阿伽即空界色,此中無礙故名阿伽,即阿伽色餘礙相鄰,是故說名鄰阿伽色。
英譯  According to another opinion,according to us,agha signifies,'without (a-gha) hurt'. The void is agha because another matter does not get hurt in it; it is at the same time neighbour of another matter : so it is agha and sāmantaka.
現代漢語釋  有的論師說:阿伽即是空界色,其中不產生障礙故名為阿伽,阿伽色與其餘有礙色相鄰,因此稱作鄰阿伽色。

 

對勘分析:

以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
 aghaṃ        ca tad anyasya rūpasya tatra apratighātāt     sāmantakaṃ ca
是  礙  他       亦 此    餘     色    於此  無礙   故       相隣     與   
anyasya rūpasya    iti  apare/
        復 釋   有餘師