《俱舍論》對勘材料( 536 / 591)
標識序號01-25-14:
梵語 |
tad evaṃ satyeṣāṃ catvāro dhātavaḥ spraṣṭavyadhātāvantarbhūtāḥ pañcamo rūpadhātau ṣaṣṭhaḥ saptasu vijñasanadhātuṣv iti /
|
真諦譯 |
如此六界中,前四觸界攝,第五色界攝,第六七識界攝。
|
玄奘譯 |
彼六界中,前四即此觸界所攝,第五即此色界所攝,第六即此七心界攝。
|
英譯 |
Hence the five sensory cognitions,that are always impure,and mental cognition,when it is impure,,this is the element cognition (Vibhāṣā 75.11) : Of these six dhātus the first four are included in the tangible sprastavyadhātu,the fifth is included in the visible (rūpadhātu),the sixth in the seven enumerated dhātus(i,16C).
|
現代漢語釋 |
因此六界中,前四界為觸界所攝,第五界為色界所攝,第六界則由此七心界所攝。
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
tad evaṃ sati eṣāṃ catvāro dhātavaḥ spraṣṭavya-dhātāu antarbhūtāḥ
如此 六界中 前 四 觸 界 攝
彼六界中 前 四 即此 觸 界 所攝
中單體 ind 陽複屬 陽複體 陽複體 依主釋.陽單依 ppp.陽複體
pañcamo rūpa-dhātau ṣaṣṭaḥ saptasu vijñāna-dhātuṣu iti/
第五 色 界 攝 第六 七 識 界 攝 說攝義已
第五 即此 色 界 所攝 第六 即此 七 心 界 攝
陽單體 依主釋.陽單依 陽單體 陽複依 依主釋.陽複依 ind
|