《俱舍論》對勘材料( 538 / 591)
標識序號01-25-16:
梵語 |
ye punar ime aṣṭādaśa dhātava uktās teṣāṃ kati sanidarśanāḥ katy anidarśanāḥ /
|
真諦譯 |
說攝義已,是前所說十八界,於中幾有顯?幾無顯?
|
玄奘譯 |
複次於前所說十八界中,幾有見?幾無見?幾有對?幾無對?幾善?幾不善?幾無記?
|
英譯 |
Among the eighteen dhātus how many are visible ‘susceptible to being pointed to by the singer’ (sanidarśana)?
|
現代漢語釋 |
在前面所說的十八界中,幾界有見?幾界無見?幾界有對?幾界無對?幾界善?幾界不善?幾界無記?
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
ye punar ime aṣṭādaśa dhātava uktās teṣāṃ kati sa-nidarśanāḥ kati a-nidarśanāḥ/
是 十八 界 前所說 於中 幾 有 顯 幾 無 顯
復次 十八 界中 於前所說 幾 有 見 幾 無 見
陽複體 ind 陽複體 陽複體 ppp.陽複體 陽複屬 依主釋.陽複體 依主釋.陽複體
第二十六頌
[梵文原典]
sanidarśana eko 'tra rūpaṃ sa hi śakyate nidarśayitum idam ihāmutreti /uktaṃ bhavaty anidarśanāḥ śeṣā iti // kati sapratidhāḥ katy apratidhāḥ / saparatighā daśa /rūpiṇaḥ / ya ete rūpaskandhasaṃgṛhītā daśa dhātava uktās te sapratighāḥ / pratigho nāma pratighātaḥ sa ca trividhaḥ / āvaraṇaviṣayālambanapratighātaḥ / tatrāvaraṇapratighātaḥ svadeśe parasyotpattipratibandhaḥ /yathā hasto haste pratihanyate upale vā /upalo 'pi tayoḥ / viṣayapratighātaś cakṣurādīnāṃ viṣayiṇāṃ rūpādinām viṣayeṣu / yathoktaṃ prājñaptāv" asti cakṣur jale pratihanyate na sthale /yathā matsyānām / asti sthale na jale /prāyeṇa manuṣyāṇām / asty ubhayatra / śiśumāramaṇḍūkapiśācakaivartādīnām / asti nobhayatra / etān ākārān sthāpayitvā / asti cakṣur yad rātrī pratihanyate na divā / tadyathā titīlolūkādīnām / divā na rātrau /prāyeṇa manuṣyāṇām / rātrau divā ca / śvaśrṛgālaturagadvīpimārjārādīnām / nobhayatra / etān ākārān sthāpayitve"ty ayaṃ viśayapratighātaḥ / ālambanapratighātaś cittacaittānāṃ sveṣvālambaneṣu / kaḥ punar viṣayālambanayor viśeṣaḥ / yasmin yasya kāritraṃ sa tasya viṣayaḥ / yac cittacaittair gṛhyate tadālambanam / kutaḥ punaḥ svasmin viṣaye pravartam ānamālambane vā pratihanyata ity ucyate /tasmāt pareṇāpravṛtteḥ / nipāto vā 'tra pratighāto yā svaviṣaye pravṛttiḥ tad ihāvaraṇapratighātena daśānāṃ sapratighatvaṃ veditavyam anyonyāvāraṇāt / ye dharmā viṣayapratighātena sapratighā āvaraṇapratighātenāpi ta iti catuṣkoṭikaḥ prathamā koṭiḥ sapta cittadhātavo dharmadhātupradeśaś ca yaḥ saṃprayuktaḥ / dvitīyā pañca viṣayāḥ / tṛtīyā pañcaendriyāṇi / caturthī dharmadhātupradeśaḥ saṃprayuktakavarjyaḥ/ ye dharmā viśayapratighātena sapratighā ālambanapratighātenāpi ta iti / paścāt pādakaḥ / ye tāvad ālambanapratighātena viṣayapratighātenāpi te / syur viṣayapratighatenaiva nālambanapratighātena / pañcendriyāṇi / yatrotpitsor manasaḥ pratighataḥ śakyate paraiḥ kartum / tad eva sapratighaṃ jñeyaṃ viparyayād apratigham iṣṭam"iti bhadantakumāralātaḥ / uktāḥ sapratidhā apratighāś ca // eṣām aṣṭadaśadhātūnāṃ kati kuśalāḥ katy akuśalāḥ katy avyākṛtā / avyākṛtā aṣṭau katame aṣṭau / ya ete sapratighā daśoktāḥ / ta evārūpaśabdakāḥ // pañcendriyāṇi gandharasaspraṣṭavyā ghātavaś ca / ete 'ṣṭau kuśalākuśalabhāvenāvyākaraṇād avyākṛtāḥ / vipākaṃ pratyavyākaraṇād ity apare / evam anāsrave 'pi prasaṅgaḥ // tridhā 'nye anye daśa dhātavaḥ kuśalākuśalāvyākṛtāḥ / tatra sapta cittadhātavo 'lobhādisaṃprayuktā kuśalāḥ / lobhādisaṃprayuktā akuśalāḥ / anye avyākṛtāḥ / dharmadhātur alobhādisvabhāvasaṃprayuktasamutthaḥ pratisaṃkhyānirodhaś ca kuśalaḥ / lobhādisvabhāvasaṃprayuktasamuttho 'kuśalaḥ anyo 'vyākṛtaḥ / rūpaśabdadhātu kuśalākuśalacittasamuṭthau kuśalākuśalau kāyavāgvijñaptisaṃgṛhītau / tad anyāvavyākṛtau /uktaḥ kuśalādibhāvaḥ /t eṣām aṣṭādaśadhātūnāṃ kati kāmadhātvāptāḥ kati rūpadhātvāptāḥ /
[真諦譯文]
偈曰:於中一有顯 謂色
釋曰:此色易可顯,如言此色、彼色。由此言故,應知義至所餘非顯。幾是有礙?幾是無礙?
偈曰:十有礙有色
釋曰:此十界色陰所攝是有礙,礙是何法?相障故名礙。此礙有三種,一障礙,二塵礙,三緣緣礙。此中障礙者:於自處對障他生,如手於手自相對障,石于石亦爾。塵礙者:眼等諸根於色等塵。如《假名論》說:“有眼于水有礙,非於陸地,如魚等眼。有眼於陸地有礙,非于水中,從多,如人等眼。有眼二處有礙謂於水陸,如龜、鼉、蝦蟆、鬼、捕魚人等眼。有眼二處無礙,除前三句。有眼於夜有礙,非於晝時,如蝙蝠、鴝鵒等眼。有眼於晝有礙,非於夜時,從多,如人等眼。有眼於晝、夜有礙,如狗、野幹、馬、豹、貓、狸等眼。有眼於二時無礙,除前三句。”塵礙相如此。緣緣礙者:心及心法於自緣,緣境有礙。塵礙與緣緣礙異相雲何? 此法於礙處有功能,說是處為此法塵,名為塵礙。心及心法所取之塵,名緣緣礙。雲何此根於自境相續生及識於緣緣生,說名有礙?過此於彼不生故。複次此中礙者以到義,謂於自境生故。此中由障礙,應知十界有礙,互相障故。若法由塵礙有礙,亦由障礙有礙不?有四句。第一句謂七心界及法界一分相應心法。第二句謂五塵。第三句謂五根。第四句謂法界一分心不相應法。若法由塵礙有礙,亦由緣緣礙有礙不?除後二句。若法由緣緣礙有礙,必由塵礙有礙。有法由塵礙有礙,不由緣緣礙有礙,如五根。大德鳩摩羅羅多說:“是處心欲生,他礙令不起,應知是有礙,翼此非有礙。” 說有礙已。十八界中幾善?幾惡?幾無記?
偈曰:八無記
釋曰:何者為八?前所說十種有礙中。
偈曰:是諸除色聲
釋曰:五根、香、味、觸界是八。由善、惡差別不可記故,故說無記。有餘師說:約果報不可記,故名無記。若爾,於無流則成反執難。
偈曰:餘三性
釋曰:餘十種界具善、惡、無記性。此中七識界與無貪等相應是善性。若與貪等相應是惡性。所餘是無記性。法界與無貪等善相應及發起擇滅,皆是善性。與貪等惡相應及發起是惡性,所餘是無記。色界、聲界善、噁心發起,是善惡性身口業所攝故。若異此是無記性。說諸界善等性已。十八界中,幾於欲界相應?幾於色界、無色界相應?
[玄奘譯文]
頌曰:一有見謂色 十有色有對 此除色聲八 無記餘三種
論曰:十八界中色界有見,以可示現此彼差別。由此義准說餘無見。如是已說有見無見。唯色蘊攝十界有對,對是礙義。此複三種,障礙、境界、所緣異故。障礙有對謂十色界,自於他處被礙不生,如手礙手或石礙石或二相礙。境界有對謂十二界、法界一分諸有境法於色等境。故《施設論》作如是言:“有眼于水有礙,非陸,如魚等眼。有眼於陸有礙非水,從多分說,如人等眼。有眼俱礙,如畢舍遮、室獸摩羅及捕魚人、蝦蟆等眼。有俱非礙謂除前相。有眼於夜有礙,非晝,如諸蝙蝠、鵂鶹等眼。有眼於晝有礙,非夜,從多分說,如人等眼。有眼俱礙,如狗、野幹、馬、豹、豺、狼、貓、狸等眼。有俱非礙謂除前相。”此等名為境界有對。所緣有對謂心、心所於自所緣。境界、所緣複有何別?若於彼法此有功能,即說彼為此法境界。心、心所法執彼而起,彼於心等名為所緣。雲何眼等於自境界所緣轉時說名有礙?越彼於餘此不轉故。或複礙者是和會義,謂眼等法於自境界及自所緣和會轉故。應知此中唯就障礙有對而說,故但言十有色有對,更相障故,由此義准說餘無對。若法境界有對,亦障礙有對耶?應作四句。謂七心界、法界一分諸相應法是第一句。色等五境是第二句。眼等五根是第三句。法界一分非相應法是第四句。若法境界有對,亦所緣有對耶?應順後句。謂若所緣有對,定是境界有對。有雖境界有對,而非所緣有對,謂眼等五根。此中大德鳩摩邏多作如是說:“是處心欲生,他礙令不生,應知是有對,無對此相違。”此是所許。如是已說有對、無對。於此所說十有對中,除色及聲餘八無記謂五色根、香、味、觸境。不可記為善、不善性故名無記。有說:不能記異熟果故名無記。若爾,無漏應唯無記。其餘十界通善等三。謂七心界與無貪等相應名善。貪等相應名為不善。餘名無記。法界若是無貪等性相應,等起擇滅名善。若貪等性相應等起名為不善,餘名無記。色界、聲界若善、不善心力等起身語表攝是善、不善。餘是無記。已說善等。十八界中,幾欲界系?幾色界系?幾無色界系?
[語言分析]
|