《俱舍論》對勘材料( 544 / 591)
標識序號01-26-06:
梵語 |
ya ete rūpaskandhasaṃgṛhītā daśa dhātava uktās te sapratighāḥ / pratigho nāma pratighātaḥ
|
真諦譯 |
釋曰:此十界色陰所攝是有礙,礙是何法?相障故名礙。
|
玄奘譯 |
唯色蘊攝十界有對,對是礙義。
|
英譯 |
The ten dhātus included in rūpaskandha are susceptible to counter-hurt. [ii 1 b]
|
現代漢語釋 |
只有色界所攝的十界是有對的,對是對礙的意思。
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
ya ete rūpa-skandha-saṃgṛhītā daśa dhātava uktās te sapratighāḥ/
色 陰 所攝 此 十 界 是 有礙
唯 色 蘊 攝 十 界 有對
陽複體 陽複體 依主釋.陽複體 陽複體 陽複體 ppp.陽複體 陽複體 陽複體
pratigho nāma pratighātaḥ/
相障 故 名 礙
對 是…義 礙
陽單體 中單體 陽單體
|