《俱舍論》對勘材料( 560 / 591)
標識序號01-26-22:
梵語 |
kutaḥ punaḥ svasmin viṣaye pravartam ānamālambane vā pratihanyata ity ucyate /tasmāt pareṇāpravṛtteḥ /
|
真諦譯 |
雲何此根於自境相續生及識於緣緣生,說名有礙?過此於彼不生故。
|
玄奘譯 |
雲何眼等於自境界所緣轉時說名有礙?越彼於餘此不轉故。
|
英譯 |
Why 'counter-injury' (pratighāta) is called 'pro-cession’ (pravṛtti) or activity (kāritra) of the organ of the mind-stuff with regard to the visaya and the ālambana. Because the organ does not proceed and is not active beyond visaya :
|
現代漢語釋 |
眼等根在自境中或識等在所緣中所生的礙,為什麼被說成礙?因為超出自境和所緣,在其他的境不生礙的緣故。
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
kaḥ punaḥ svasmin viṣaye pravarttamānam ālambane
雲何 此根 於 自 境 相續生 識 於緣緣 生
雲何 眼等 於 自 境界 所緣 轉時
陽單體 ind 陽單依 陽單依 現分中.中單體 中單依
vā pratihanyata iti ucyate/
及 有礙 說名
有礙 說名
ind 陽單體 ind 現陳被3單
|