《俱舍論》對勘材料( 568 / 591)
標識序號01-26-30:
梵語 |
ye dharmā viśayapratighātena sapratighā ālambanapratighātenāpi ta iti / paścāt pādakaḥ /
|
真諦譯 |
若法由塵礙有礙,亦由緣緣礙有礙不?除後二句。
|
玄奘譯 |
若法境界有對,亦所緣有對耶?應順後句。
|
英譯 |
The question arises--whether the dharmas that are sapratigha 'by hurt with the domain,of action,are sapratigha also by the hurt with the object' (ālambanapratighāta)[2 b]. It is replied by starting with the second term of the question (paścātpādaka) :
|
現代漢語釋 |
如果一法屬境界有對,那麼它也屬所緣有對嗎?應從後句著手回答。
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
ye dharmā viṣaya-pratighātena sapratighā ālambana-pratighātena api ta iti/
若 法 由 塵 礙 有礙 亦由 緣緣 礙 有礙
若 法 境界 有對 亦 所緣 有對
陽複體 陽複體 依主釋.陽單具 陽複體 依主釋.陽單具 ind 陽單體 ind
|