《俱舍論》對勘材料( 58 / 591)
標識序號01-01-07:
梵語 |
kāmaṃ nirodhamārgasatyālambanā api āsravā upajāyante natinuśrate tatreti na tayoḥ sāsravatvaprasaṇgaḥ /
|
真諦譯 |
釋曰:若有如此義,諸流緣滅、道二諦為境起,於中不眠無隨增故,是故於中不可立有流為反質難。
|
玄奘譯 |
緣滅道諦諸漏雖生,而不隨增,故非有漏。
|
英譯 |
There is no doubt that certain vices,for example an erroneous opinion,may have as their object the Path or the unconditioned (asaṃskṛta) dharmas; but in that case the Path or these dharmas are not ‘impure’,‘in relation with vices’ (sāsrava),because vices are extinguished there,nor do they adhere to them.
|
現代漢語釋 |
即使情況如此,各種煩惱依憑滅諦和道諦而生,但在其中並不隨增,所以這種說法是不成立的。
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
kāmaṃ nirodha-mārga-satya-ālambanā api āsravā upajāyante
若有如此義 滅 道 二 諦 緣…為境 諸流 起
滅 道 諦 緣 諸漏 雖 生
ind 多財釋.陽複體 ind 陽複體 現陳中3複
na tu anuśerate tatra iti na tayoḥ sāsravatva-prasaṅgaḥ/
不…無 眠…隨增 故 於中 是故 不可 於中 有流 立…為反質難
而 不 隨增 故 非 有漏
ind ind ind ind ind 陽雙依 依主釋.陽單體
|