梵漢對勘雙語語料庫
語料庫徽标

《俱舍論》對勘材料( 61 / 591)

第61頁 / 共591頁
:

標識序號01-01-10:

梵語  anasravāḥ katame /
真諦譯  何者無流法?
玄奘譯  無漏雲何?
英譯  
現代漢語釋  無漏是什麼?

 

對勘分析:

以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
anāsravāḥ  katame/
 無流  法  何者
 無漏       雲何
 陽複體   陽複體
第二頌
[梵文原典]
anāsravā mārgasatyaṃ trividhaṃ cāpy asaṃskṛtam / katamat trividham / ākāśaṃ dvau nirodau ca katamau dvau / pratisaṃkhyānirodho 'pratisaṃkhyānirodhaś ca / ity etad ākaśādi trividham asaṃskṛtaṃ margasatyaṃ cānasravā dharmaḥ / kiṃ karaṇam / na hi teṣv āsravā anuśerata iti / yad etat trividham asaṃskṛtam uddiṣṭam tatrākāśam anāvṛtiḥ // anāvaraṇasvabhāvam ākāśaṃ yatra rūpasya gatiḥ
[真諦譯文]
    偈曰:無流法聖道,及三種無為。
    釋曰:何者三無為? 
    偈曰:虛空及二滅 
    釋曰:何者二滅? 擇滅、非擇滅。如此空等三為及聖道說為無流法。何以故? 於中諸流不能眠故。略說三無為中,何者為空?
    偈曰:此中空無礙 
    釋曰:空以無障、無礙為性故,色於中行。
[玄奘譯文]
    謂道聖諦及三無為。何等為三?虛空、二滅。二滅者何?擇、非擇滅。此虛空等三種無為及道聖諦名無漏法。所以者何?諸漏於中不隨增故。於略所說三無為中,虛空但以無礙為性,由無障故,色於中行。
[語言分析]