梵漢對勘雙語語料庫
語料庫徽标

《俱舍論》對勘材料( 71 / 591)

第71頁 / 共591頁
:

標識序號01-02-10:

梵語  anāvaraṇasvabhāvam ākāśaṃ yatra rūpasya gatiḥ
真諦譯  釋曰:空以無障、無礙為性故,色於中行。  
玄奘譯  虛空但以無礙為性,由無障故,色於中行。
英譯  Space by nature is such that it does not hinder ( āvṛṇoti ) the matter ( rūpa ),that actually freely takes its place in the space; and the space is not hindered (āvriyate) by the matter,because the space is not displaced by matter. I-5.
現代漢語釋  虛空的性質是無礙,色在其中存在。

 

對勘分析:

以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
anāvaraṇa-svabhāvam    ākāśaṃ   yatra rūpasya gatiḥ//
無障無礙   以…為性       空   故 於中  色     行
無障                由…故            於中   色     行
     多財釋.中單體       中單體   ind   陽單屬 陰單體
第三頌
[梵文原典]
pratisaṃkhyānirodho yo visaṃyogaḥ yaḥ sāsravair dharmair visaṃyogaḥ sa pratisaṃkhyāyirodhaḥ / duḥkhādhīnām āryasatyānāṃ pratisaṃkhyānaṃ pratisaṃkhyā prajñāviśeṣas tena prāpyo nirodhaḥ / pratisaṃkhyānirodhaḥ / madhyapadalopāt gorathavat / kiṃ punar eka eva sarveṣāṃ sāsravāṇāṃ dharmāṇāṃ pratisaṃkhyānirodhaḥ / nety āha / kiṃ tarhi / pṛthak pṛthak / yāvanti hi saṃyogadravyāṇi tāvanti visaṃyogadravyāṇi / anyathā hi duḥkhadarśanaheyakleśanirodhasākṣātkaraṇāt sarvakleśanirodhasākṣātkriyā prasajyeta / sati caivaṃ śeṣapratipakṣabhāvanāvaiyarthyaṃ syāt / yat tarhy uktam "asabhāgonirodha" ity asya ko 'rthaḥ / nāsya kaś cit sabhāgahetur asti nāsau kasya cid ity ayam asya vākyasyārtho na tu nāsya kaśicat sabhāgo 'stīti/ uktaḥ pratisaṃkhyānirodhaḥ // utpādātyantavighno 'nyo nirodho 'pratisaṃkhyayā // anāgatānāṃ dharmāṇām utpādasyātyanta vighnbhuto visaṃyogādyo 'nyo nirodhaḥ so 'pratisaṃkhyānirodhaḥ / na hy asau pratisaṃkhyayā labhyate / kiṃ tarhi / pratyayavaikalyāt yathaikarūpavyāsaktacakṣurmanaso yāni rūpāṇi śabdagandharasasopraṣṭavyāni cātyayante tad ālambanaiḥ pañcabhir vijñānacāyairna śakyaṃ punar utpaktum / na hi te satyā atītaṃ viṣayam ālambayitum iti / ataḥ sa teṣām apratisaṃkhyānirodhaḥ pratyayavaikaloyāt prāpyate / catuṣkoṭikaṃ cātra bhavati / santi te dharmā yeṣā pratisaṃkhyānirodhaḥ eva labhyate / tadyathā atotapratyutpannotpaktidharmāṇāṃ sāsravāṇām / santi yeṣām apratisaṃkhyānirodha eva / tadyathā 'nutpatidharmāṇām anāsravasaṃskṛtānām / santi te yeṣām ubhayam / tadyathā sāsravāṇām anutpattidharmāṇām / santi yeṣāṃ nobhayam / tadyathā atītapratyutpannotpaktidharmāṇām aṇāsravāṇām iti / uktaṃ trividham asaṃskṛtam // yat tūkta "saṃskṛtā mārgavarjitāḥ / sāsravā" iti katame te saṃskṛtāḥ /
[真諦譯文]
    偈曰:擇滅謂永離。
    釋曰:與有流法永相離,說名擇滅。各數簡擇苦等聖諦名擇,即智勝因,此所得己利名為擇滅,具足應言擇所得滅。以略說故,但稱擇滅。如車與牛相應,名為牛車。一切有流為一擇滅,為不一? 不一。雲何? 
    偈曰:各各對諸結
    釋曰:如結數量,擇滅亦爾。若不爾,由證見苦所斷惑擇滅,則應一時俱證一切惑擇滅。若爾,修餘對治道則空無果。佛經言:“擇滅無同類。”此言何義? 擇滅無同類因,亦非他同類因。”此是經義,非無與其同類。說擇滅已。
    偈曰:恒遮欲生生,別有非擇滅。
    釋曰:能永遮未來諸法生,異於擇滅有別滅,說名非擇滅,不由擇滅得故。雲何得?因緣不具故 譬如有人意識及眼根緣一色塵起,是時,餘色、聲、香、味、觸等悉有即謝,五識聚不能緣彼為境界更生,何以故?五識無有功能,緣過去塵為境。是故識等有非擇滅,由因緣不具故。得依二滅立四句。有諸法唯有擇滅,謂過去、現在定生有為法,皆是有流。有諸法唯有非擇滅,謂不生為法無流有為。有諸法具有二滅,謂有流定不生為法。有諸法無有二滅,謂過去、現在定生為法,皆是無流。說三無為已。前說有為法除聖道,名有流。何者是有為?
[玄奘譯文]
    擇滅即以離系為性,諸有漏法遠離系縛,證得解脫,名為擇滅。擇謂簡擇,即慧差別,各別簡擇四聖諦故,擇力所得滅名為擇滅。如牛所駕車名曰牛車,略去中言故,作是說。一切有漏法同一擇滅耶?不爾。雲何?隨系事別謂隨系事量,離系事亦爾。若不爾者,於證見苦所斷煩惱滅時,應證一切所斷諸煩惱滅。若如是者,修餘對治則為無用。依何義說:“滅無同類?”依滅自無同類因義,亦不與他,故作是說,非無同類。已說擇滅。永礙當生得非擇滅,謂能永礙未來法生,得滅,異前名非擇滅,得不因擇,但由闕緣。如眼與意專一色時,餘色、聲、香、味、觸等謝,緣彼境界五識身等,住未來世畢竟不生。由彼不能緣過去境,緣不具故,得非擇滅。於法得滅,應作四句。或於諸法唯得擇滅,謂諸有漏過、現生法。或於諸法唯非擇滅,謂不生法無漏有為。或於諸法俱得二滅,謂彼不生諸有漏法。或於諸法不得二滅,謂諸無漏過、現生法。如是已說三種無為。前說除道餘有為法,是名有漏。何謂有為?
[語言分析]