梵漢對勘雙語語料庫
語料庫徽标

《俱舍論》對勘材料( 74 / 591)

第74頁 / 共591頁
:

標識序號01-03-03:

梵語  duḥkhādhīnām āryasatyānāṃ pratisaṃkhyānaṃ pratisaṃkhyā prajñāviśeṣas tena prāpyo nirodhaḥ / pratisaṃkhyānirodhaḥ /
真諦譯  各數簡擇苦等聖諦名擇,即智勝因,此所得己利名為擇滅,具足應言擇所得滅。以略說故,但稱擇滅。  
玄奘譯  擇謂簡擇,即慧差別,各別簡擇四聖諦故,擇力所得滅名為擇滅。
英譯  By pratisaṃkhyāna or pratisaṃkhyā is understood a certain prajñā,the pure prjñā,the comprehension of Verities. The ‘suppression’ (nirodha) of which one gets possession by this prajñā is called pratisaṃkhyānirodha; we would be able to say pratisaṃkhyāpyanirodha,suppression to be obtained by pratisaṃkhyā:
現代漢語釋  擇是分別對苦等聖諦的簡擇,擇是特殊的智慧,通過這種智慧所得到的滅是擇滅。

 

對勘分析:

以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
duḥkha-ādīnām  ārya-satyānāṃ  praty saṃkhyānaṃ  pratisaṃkhyā  prajñā-viśeṣas
  苦    等       聖    諦        各數   簡擇      名     擇      即  智    勝因
       四 聖    諦    故 各別   簡擇           簡擇       即  慧    差別
多財釋.陽複屬    持業釋.陽複屬   ind   陰複屬      陰單體     持業釋.陽單體
    tena   prāpyo  nirodhaḥ            pratisaṃkhyā-nirodhaḥ /
具足應言    擇   所得     滅    此所得己利名為    擇         滅
      擇力  所得     滅              名為     擇         滅
          陽單體  必要.陽單體 陽單體            依主釋.陽單體