《俱舍論》對勘材料( 74 / 591)
標識序號01-03-03:
梵語 |
duḥkhādhīnām āryasatyānāṃ pratisaṃkhyānaṃ pratisaṃkhyā prajñāviśeṣas tena prāpyo nirodhaḥ / pratisaṃkhyānirodhaḥ /
|
真諦譯 |
各數簡擇苦等聖諦名擇,即智勝因,此所得己利名為擇滅,具足應言擇所得滅。以略說故,但稱擇滅。
|
玄奘譯 |
擇謂簡擇,即慧差別,各別簡擇四聖諦故,擇力所得滅名為擇滅。
|
英譯 |
By pratisaṃkhyāna or pratisaṃkhyā is understood a certain prajñā,the pure prjñā,the comprehension of Verities. The ‘suppression’ (nirodha) of which one gets possession by this prajñā is called pratisaṃkhyānirodha; we would be able to say pratisaṃkhyāpyanirodha,suppression to be obtained by pratisaṃkhyā:
|
現代漢語釋 |
擇是分別對苦等聖諦的簡擇,擇是特殊的智慧,通過這種智慧所得到的滅是擇滅。
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
duḥkha-ādīnām ārya-satyānāṃ praty saṃkhyānaṃ pratisaṃkhyā prajñā-viśeṣas
苦 等 聖 諦 各數 簡擇 名 擇 即 智 勝因
四 聖 諦 故 各別 簡擇 簡擇 即 慧 差別
多財釋.陽複屬 持業釋.陽複屬 ind 陰複屬 陰單體 持業釋.陽單體
tena prāpyo nirodhaḥ pratisaṃkhyā-nirodhaḥ /
具足應言 擇 所得 滅 此所得己利名為 擇 滅
擇力 所得 滅 名為 擇 滅
陽單體 必要.陽單體 陽單體 依主釋.陽單體
|