《俱舍論》對勘材料( 88 / 591)
標識序號01-03-17:
梵語 |
anāgatānāṃ dharmāṇām utpādasyātyanta vighnbhuto visaṃyogādyo 'nyo nirodhaḥ so 'pratisaṃkhyānirodhaḥ /
|
真諦譯 |
釋曰:能永遮未來諸法生,異於擇滅有別滅,說名非擇滅,
|
玄奘譯 |
永礙當生得非擇滅,謂能永礙未來法生,得滅,異前名非擇滅,
|
英譯 |
The ‘suppression’,different from ‘ disjunction ’,that consists also of absolute prevention of the birth of the future dharmas,is apratisaṃkhyānirodha.
|
現代漢語釋 |
能夠徹底阻礙未來法的產生,這種不同於離系的滅是非擇滅。
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
anāgatānāṃ dharmāṇām utpādasya atyanta-vighna-bhūtaḥ
未來 諸法 生 永 遮
未來 法 生 永 礙
ppp.陽複屬 陽複屬 陽單屬 持業釋.陽單體
visaṃyogāt yaḥ anyaḥ nirodhaḥ saḥ apratisaṃkhyā-nirodhaḥ/
擇滅 異於 有別滅 說名 非 擇 滅
前 異 得滅 名 非 擇 滅
陽單從 陽單體 陽單體 陽單體 陽單體 依主釋.陽單體
|