梵漢對勘雙語語料庫
語料庫徽标

《俱舍論》對勘材料( 88 / 591)

第88頁 / 共591頁
:

標識序號01-03-17:

梵語  anāgatānāṃ dharmāṇām utpādasyātyanta vighnbhuto visaṃyogādyo 'nyo nirodhaḥ so 'pratisaṃkhyānirodhaḥ /
真諦譯  釋曰:能永遮未來諸法生,異於擇滅有別滅,說名非擇滅,  
玄奘譯  永礙當生得非擇滅,謂能永礙未來法生,得滅,異前名非擇滅,
英譯  The ‘suppression’,different from ‘ disjunction ’,that consists also of absolute prevention of the birth of the future dharmas,is apratisaṃkhyānirodha.
現代漢語釋  能夠徹底阻礙未來法的產生,這種不同於離系的滅是非擇滅。

 

對勘分析:

以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
anāgatānāṃ dharmāṇām utpādasya atyanta-vighna-bhūtaḥ 
未來     諸法    生     永     遮
未來           法         生      永     礙
ppp.陽複屬   陽複屬    陽單屬    持業釋.陽單體
visaṃyogāt yaḥ anyaḥ nirodhaḥ     saḥ apratisaṃkhyā-nirodhaḥ/
  擇滅        異於  有別滅   說名     非   擇         滅
  前          異     得滅      名     非    擇         滅
  陽單從  陽單體 陽單體 陽單體     陽單體   依主釋.陽單體