《俱舍論》對勘材料( 94 / 591)
標識序號01-03-23:
梵語 |
santi te dharmā yeṣā pratisaṃkhyānirodhaḥ eva labhyate / tadyathā atotapratyutpannotpaktidharmāṇāṃ sāsravāṇām /
|
真諦譯 |
有諸法唯有擇滅,謂過去、現在定生有為法,皆是有流。
|
玄奘譯 |
或於諸法唯得擇滅,謂諸有漏過、現生法。
|
英譯 |
1. Only pratisaṃkhyānirodha of the impure dharmas,past and present,destined to be born (utpattidharman) is there;
|
現代漢語釋 |
通過擇滅得到的諸法是存在的。例如,有漏是在過去現在可生。
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
santi te dharmā yeṣāṃ pratisaṃkhyā-nirodha eva labhyate/
有 諸法 擇 滅 唯 有
或 於諸法 擇 滅 唯 得
現陳主3複 陽複體 陽複體 陽複屬 依主釋.陽單體 ind 現陳被3單
tad yathā atīta-pratyutpanna-utpatti-dharmāṇāṃ sāsravāṇām/
謂 過去 現在 定生為 法 皆 是 有流
謂 過 現 生 法 諸有漏
ind ind 依主釋.陽複屬 陽複屬
|