梵漢對勘雙語語料庫
語料庫徽标

《俱舍論》對勘材料( 94 / 591)

第94頁 / 共591頁
:

標識序號01-03-23:

梵語  santi te dharmā yeṣā pratisaṃkhyānirodhaḥ eva labhyate / tadyathā atotapratyutpannotpaktidharmāṇāṃ sāsravāṇām /
真諦譯  有諸法唯有擇滅,謂過去、現在定生有為法,皆是有流。 
玄奘譯  或於諸法唯得擇滅,謂諸有漏過、現生法。
英譯  1. Only pratisaṃkhyānirodha of the impure dharmas,past and present,destined to be born (utpattidharman) is there;
現代漢語釋  通過擇滅得到的諸法是存在的。例如,有漏是在過去現在可生。

 

對勘分析:

以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
 santi   te  dharmā yeṣāṃ pratisaṃkhyā-nirodha eva labhyate/
  有         諸法      擇    滅   唯  有
或          於諸法            擇         滅    唯    得
 現陳主3複 陽複體 陽複體 陽複屬  依主釋.陽單體    ind  現陳被3單
tad yathā atīta-pratyutpanna-utpatti-dharmāṇāṃ    sāsravāṇām/
  謂  過去    現在     定生為   法    皆  是   有流
  謂   過      現         生     法                諸有漏
ind  ind           依主釋.陽複屬             陽複屬