《法華經》對勘材料
![]() |
|
第100頁 / 共328頁 | |
|
序號1-100
| 梵語 | ye agra-dharmā sugatena spṛṣṭās tada bodhi-maṇḍe puruṣottamena [1-100-1] / kiṃ te ‘ha nirdekṣyati loka-nātho atha vyākariṣyaty ayu bodhisattvān [1-100-2] //54// |
|---|---|
| 梵語非連聲形式 | ye agra-dharmās sugatena spṛṣṭās tada bodhi-maṇḍe puruṣottamena / kim te aha nirdekṣyati loka-nāthas atha vyākariṣyati ayu bodhisattvān |
| 護譯 | 大聖所成 此微妙法 在于道場 正士敷演 世雄導師 所由方面 願為分別 此諸菩薩 |
| 什譯 | 佛坐道場 所得妙法 為欲說此 為當授記 |
![]() |
|
第100頁 / 共328頁 | |
|
|


