梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1172頁 / 共4097頁

序號1-106

梵語 tathāgataḥ kartu-kāmo mahā-dharma-śravaṇaṃ śrāvayitu-kāmo yathedam evaṃ-rūpaṃ pūrva-nimittaṃ prāduṣkṛtavān [1-106-1] /tat kasya hetoḥ [1-106-2] / sarva-loka-vipratyanīyaka-dharma-paryāyaṃ śrāvayitu-kāmas  tathāgato ‘rhan samyak-saṃbuddho yathedam evaṃ-rūpaṃ mahā-prātihāryaṃ raśmi-pramuñcanāvabhāsaṃ ca pūrva-nimittam upadarśayati [1-106-3]
梵語非連聲形式 tathāgatas kartu-kāmas mahā-dharma-śravaṇam śrāvayitu-kāmas yathā idam evaṃ-rūpam pūrva-nimittam prāduṣkṛtavān tat kasya hetos sarva-loka-vipratyanīyaka-dharma-paryāyam śrāvayitu-kāmas tathāgatas arhan samyak-saṃbuddhas yathā idam evaṃ-rūpam mahā-prātihāryam raśmi-pramuñcana-avabhāsam ca pūrva-nimittam upadarśayati
現代漢譯 “如同過去曾經顯現這般前兆,如來今日意欲宣講大法說。為什麼?如來、阿羅漢、正等覺意欲宣講一切世人難以置信的法門,會如前兆一般,展現這般廣大神通變化,釋放光明。
新主題鏈,因果復句。
護譯 諸如來至真等正覺欲令(眾生)聽無極典,故現斯應。所以者何?世尊欲令群生洗除俗穢,聞服佛法,現弘大變光明神化。
什譯 (今)佛現光,亦復如是,欲令眾生,鹹得聞知一切世間難信之法,故現斯瑞。

序號1-106-3

梵語 sarva-loka-vipratyanīyaka-dharma-paryāyam [1-106-3-1] śrāvayitu-kāmas [1-106-3-2]  tathāgatas arhan samyak-saṃbuddhas [1-106-3-3] yathā idam evaṃ-rūpam mahā-prātihāryam [1-106-3-4] raśmi-pramuñcana-avabhāsam [1-106-3-5] ca [1-106-3-6] pūrva-nimittam upadarśayati [1-106-3-7]
現代漢譯 如來應供等正覺欲說一切世間難信法門,(就會)示現如此這般大神通及放光的瑞相。
護譯 (故)現斯應。欲令(眾生)聽無極典。現弘大變光明神化。 [注] 結果分句(忠實翻譯原文,略顯累贅)。
什譯 (故)現斯應。 [注] 結果分句(做了省略處理)。

序號1-106-3-1

梵語 sarva-loka-vipratyanīyaka-dharma-paryāyam
梵語非連聲形式 sarva-loka-vipratyanīyaka-dharma-paryāya
梵語標註 m.sg.Ac.
現代漢譯 一切世所難遇法門。持業釋(形容詞關係)。
護譯 無極典、佛法。 [注] Ac. ↔賓語。
什譯 一切世間難信之法。 [注] Ac. ↔賓語。

sarva-loka-vipratyanīyaka ⇨ adj. 一切世間所難遇。依主釋(具格關係)。
sarva-loka ⇨ m. 一切世間。持業釋(形容詞關係)。
sarva ⇨ adj. 所有、全部、一切。
loka ⇨ m. 世人、世間。
vipratyanīyaka ⇨ adj. 難信、所難值遇。
dharma-paryāya ⇨ 法門、法句。依主釋(屬格關係)。
dharma ⇨ m. 法、道。
pary-āya ⇨ m. 門、方法、途徑。

第1172頁 / 共4097頁