| 梵語 |
tasya khalu punaḥ kula-putrāś candrasūryapradīpasya tathāgatasyārhataḥ samyak-saṃbuddhasya pareṇa parataraṃ [1-111-1] candrasūryapradīpa eva nāmnā tathāgato ‘rhan samyakasaṃbuddho loka udapādi [1-111-2] |
| 梵語非連聲形式 |
tasya khalu punar kula-putrās candrasūryapradīpasya tathāgatasya arhatas samyak-saṃbuddhasya pareṇa parataram candrasūryapradīpa eva nāmnā tathāgatas arhan samyakasaṃbuddhas loke udapādi |
| 現代漢譯 |
善男子們啊,在這日月燈明如來應供等正覺之後,(又有)如來應供等正覺出現於世,就叫日月燈明。 |
| 注 |
新主題。 |
| 護譯 |
又族姓子!其日月燈明如來滅度之後,次復有佛,亦號日月燈明。 |
| 什譯 |
次復有佛亦名日月燈明,次復有佛亦名日月燈明。 |