《法華經》對勘材料
![]() |
|
第1234頁 / 共4097頁 | |
|
序號1-111
| 梵語 | tasya khalu punaḥ kula-putrāś candrasūryapradīpasya tathāgatasyārhataḥ samyak-saṃbuddhasya pareṇa parataraṃ [1-111-1] candrasūryapradīpa eva nāmnā tathāgato ‘rhan samyakasaṃbuddho loka udapādi [1-111-2] |
|---|---|
| 梵語非連聲形式 | tasya khalu punar kula-putrās candrasūryapradīpasya tathāgatasya arhatas samyak-saṃbuddhasya pareṇa parataram candrasūryapradīpa eva nāmnā tathāgatas arhan samyakasaṃbuddhas loke udapādi |
| 現代漢譯 | 善男子們啊,在這日月燈明如來應供等正覺之後,(又有)如來應供等正覺出現於世,就叫日月燈明。 |
| 注 | 新主題。 |
| 護譯 | 又族姓子!其日月燈明如來滅度之後,次復有佛,亦號日月燈明。 |
| 什譯 | 次復有佛亦名日月燈明,次復有佛亦名日月燈明。 |
序號1-111-1 
| 梵語 | tasya [1-111-1-1] khalu punas [1-111-1-2] kula-putrās [1-111-1-3] candrasūryapradīpasya tathāgatasya arhatas samyak-saṃbuddhasya [1-111-1-4] pareṇa parataram [1-111-1-5] |
|---|---|
| 現代漢譯 | 善男子們啊,在這日月燈明如來應供等正覺之後。 |
| 護譯 | 又族姓子。其日月燈明如來滅度之後。 [注] adv. ↔方位詞短語,作時間狀語。 |
| 什譯 | (無)。 |
序號1-111-1-5
| 梵語 | pareṇa parataram |
|---|---|
| 現代漢譯 | 此後。 |
| 護譯 | 滅度之後。 |
| 什譯 | (無)。 |
| ● | pareṇa ⇨ para adj.I. →adv.以後。 |
|---|---|
| ● | parataram ⇨ paratara compar. →adv.之後。 |
![]() |
|
第1234頁 / 共4097頁 | |
|
|


