《法華經》對勘材料
![]() |
|
第114頁 / 共328頁 | |
|
序號1-114
| 梵語 | so ‘pi dharmaṃ deśitavān [1-114-1] ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahma-caryaṃ saṃprakāśitavān [1-114-2] |
|---|---|
| 梵語非連聲形式 | sas api dharmam deśitavān ādau kalyāṇam madhye kalyāṇam paryavasāne kalyāṇam svartham suvyañjanam kevalam paripūrṇam pariśuddham paryavadātam brahma-caryam saṃprakāśitavān |
| 現代漢譯 | “也曾宣示法教,無論起初、中間還是結束時都解說得充分得當,義旨至高深遠,言辭巧妙純粹,具備清淨潔白的梵行。 |
| 注 | 新主題句。 |
| 護譯 | 其佛說經,初語、中語、竟語皆善。分別其誼,微妙具足,淨修梵行。 |
| 什譯 | 所可說法,初中後善。 |
![]() |
|
第114頁 / 共328頁 | |
|
|


