《法華經》對勘材料
![]() |
![]() |
第1296頁 / 共4097頁 | ![]() |
![]() |
序號1-119
梵語 | teṣāṃ khalu punar ajitāṣṭānāṃ rāja-kumārāṇāṃ tasya bhagavataś candrasūryapradīpasya tathāgatasya putrāṇāṃ [1-119-1] vipula-rddhirabhūt [1-119-2] /ekaikasya catvāro mahā-dvīpāḥ paribhogo ‘bhūt teṣv eva ca rājyaṃ kārayāmāsuḥ [1-119-3] |
---|---|
梵語非連聲形式 | teṣām khalu punar ajita aṣṭānām rāja-kumārāṇām tasya bhagavatas candrasūryapradīpasya tathāgatasya putrāṇām vipula-rddhis abhūt /ekaikasya catvāras mahā-dvīpās paribhogas abhūt teṣu eva ca rājyam kārayāmāsus |
現代漢譯 | “而且,阿逸多啊!作為世尊日月燈明如來的兒子,這八位王子還神通廣大,每一位都享有四大部洲,並且統治這些地方。 |
注 | 新主題鏈。 |
護譯 | 是八太子則如來子,神足弘普。時一一子各各典主四域天下,(其土豐)(殖)(,)(治以正法)(。)(無所侵枉)。 |
什譯 | 是八王子,威德自在,各領四天下。 |
序號1-119-1 ![](/site_media/uparrow.png)
梵語 | teṣām khalu punar [1-119-1-2] ajita [1-119-1-3] aṣṭānām rāja-kumārāṇām [1-119-1-1] tasya bhagavatas candrasūryapradīpasya tathāgatasya putrāṇām [1-119-1-4] |
---|---|
現代漢譯 | 又阿逸啊,這八位王子,日月燈明如來的兒子。 |
護譯 | 是八太子則如來子。 [注] 主題兼主語 |
什譯 | 是八王子。 [注] 主題兼主語 |
序號1-119-1-1
梵語 | teṣām khalu punar ajita aṣṭānām rāja-kumārāṇām |
---|---|
現代漢譯 | 這八位王子。在此屬格表領有。 |
護譯 | 是八太子。 [注] G. ↔領有主語。 |
什譯 | 是八王子。 [注] G. ↔領有主語。 |
● | teṣām ⇨ tad pron.m.pl.G. 此。限定rāja-kumārāṇāṃ。 |
---|---|
● | aṣṭānāṃ ⇨ aṣṭa num.m.pl.G. 八。修飾rāja-kumārāṇām。 |
● | rāja-kumārāṇām ⇨ rāja-kumāra m.pl.G. 王子。 |
![]() |
![]() |
第1296頁 / 共4097頁 | ![]() |
![]() |
![]() |