梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1299頁 / 共4097頁

序號1-119

梵語 teṣāṃ khalu punar ajitāṣṭānāṃ rāja-kumārāṇāṃ tasya bhagavataś candrasūryapradīpasya tathāgatasya putrāṇāṃ [1-119-1] vipula-rddhirabhūt [1-119-2] /ekaikasya catvāro mahā-dvīpāḥ paribhogo ‘bhūt teṣv eva ca rājyaṃ kārayāmāsuḥ [1-119-3]
梵語非連聲形式 teṣām khalu punar ajita aṣṭānām rāja-kumārāṇām tasya bhagavatas candrasūryapradīpasya tathāgatasya putrāṇām vipula-rddhis abhūt /ekaikasya catvāras mahā-dvīpās paribhogas abhūt teṣu eva ca rājyam kārayāmāsus
現代漢譯 “而且,阿逸多啊!作為世尊日月燈明如來的兒子,這八位王子還神通廣大,每一位都享有四大部洲,並且統治這些地方。
新主題鏈。
護譯 是八太子則如來子,神足弘普。時一一子各各典主四域天下,(其土豐)(殖)(,)(治以正法)(。)(無所侵枉)。
什譯 是八王子,威德自在,各領四天下。

序號1-119-1

梵語 teṣām khalu punar [1-119-1-2] ajita [1-119-1-3] aṣṭānām rāja-kumārāṇām [1-119-1-1] tasya bhagavatas candrasūryapradīpasya tathāgatasya putrāṇām [1-119-1-4]
現代漢譯 又阿逸啊,這八位王子,日月燈明如來的兒子。
護譯 是八太子則如來子。 [注] 主題兼主語
什譯 是八王子。 [注] 主題兼主語

序號1-119-1-4

梵語 tasya bhagavatas candrasūryapradīpasya tathāgatasya putrāṇām
現代漢譯 日月燈明如來的兒子。
護譯 如來子。 [注] G. ↔謂語,說明部分。
什譯 (無)

tasya ⇨ tad pron.m.sg.G. 這。
bhagavatas ⇨ bhagavat m.sg.G. 世尊、佛。
candrasūryapradīpasya ⇨ candra-sūrya-pradīpa m.sg.G. (佛名)日月燈明。
tathāgatasya ⇨ tathāgata m.sg.G. 如來。
putrāṇām ⇨ putra m.pl.G. 兒子。

第1299頁 / 共4097頁