梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1316頁 / 共4097頁

序號1-120

梵語 te taṃ bhagavantam abhiniṣkrānta-gṛhā-vāsaṃ viditvā [1-120-1] ‘nuttarāṃ ca samyak-saṃbodhim abhisaṃbuddhaṃ śrutvā [1-120-2] sarva-rājya-paribhogān utsṛjya [1-120-3] taṃ bhagavantam anupravrajitāḥ [1-120-4]
梵語非連聲形式 te tam bhagavantam abhiniṣkrānta-gṛhā-vāsam viditvā anuttarām ca samyak-saṃbodhim abhisaṃbuddham śrutvā sarva-rājya-paribhogān utsṛjya tam bhagavantam anupravrajitās
現代漢譯 “他們得知世尊出家,並聽說已經證得無上正等菩提後,全都捨棄王位和享受,追隨世尊出家。
1-119.的後續子句,連動式。
護譯 而見世尊棄國修道,逮最正覺。適聞(得)佛,尋皆離俗,不顧重位,詣世尊所,悉為沙門。
什譯 是諸王子聞父出家,(得)阿耨多羅三藐三菩提,悉捨王位亦隨出家。

序號1-120-3

梵語 sarva-rājya-paribhogān [1-120-3-1] utsṛjya [1-120-3-2]
現代漢譯 捨棄了全部國和資糧。
護譯 尋皆離俗不顧重位。 [注] ger.結構↔連動式的VP3。
什譯 悉捨王位。 [注] ger.結構↔連動式的VP3。

序號1-120-3-1

梵語 sarva-rājya-paribhogān
梵語非連聲形式 sarva-rājya-paribhoga
梵語標註 m.pl.Ac.
現代漢譯 所有的國土資具。持業釋(形容詞關係)。
護譯 俗、重位。 [注] Ac.↔賓語。
什譯 王位。 [注] Ac.↔賓語。

sarva ⇨ adj. 一切、全部、所有。
rājya-paribhoga ⇨ m. 王國的享用。依主釋(屬格關係)。
rājya ⇨ adj. 國王的;n.王國、王位。
paribhoga ⇨ m. 受用、取食、資具。

第1316頁 / 共4097頁