《法華經》對勘材料
![]() |
|
第126頁 / 共328頁 | |
|
序號1-126
| 梵語 | atha khalu tasyāṃ velāyāṃ tasya bhagavataś candrasūryapradīpasya tathāgatasya bhrū-vivarāntarād ūrṇā-kośād ekā raśmir niścaritā [1-126-1] |
|---|---|
| 梵語非連聲形式 | atha khalu tasyām velāyām tasya bhagavatas candrasūryapradīpasya tathāgatasya bhrū-vivarāntarāt ūrṇā-kośāt ekā raśmis niścaritā |
| 現代漢譯 | “這時,從這位世尊日月燈明如來的眉間白毫中放出一束光。 |
| 注 | 新主題鏈。 |
| 護譯 | 其佛三昧未久,威神德本,面出一光。 |
| 什譯 | 爾時如來放眉間白毫相光。 |
![]() |
|
第126頁 / 共328頁 | |
|
|


