梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1435頁 / 共4097頁

序號1-132

梵語 sā ca sarvāvatī parṣad ek’āsane niṣaṇṇā [1-132-1] tān ṣaṣṭy-antara-kalpāṃs tasya bhagavato ‘ntikād dharmaṃ śṛṇoti sma [1-132-2]
梵語非連聲形式 sā ca sarvāvatī parṣad eka-āsane niṣaṇṇā tān ṣaṣṭy-antara-kalpān tasya bhagavatas antikāt dharmam śṛṇoti sma
現代漢譯 “全體會眾都坐於同一座,六十中劫在世尊身邊聽法。
新主題句。
護譯 眾會亦然,身不傾動,心無因緣。又彼世尊,六十中劫,因為諸會說法。
什譯 (時)會聽者亦坐一處,六十小劫身心不動,聽佛所說,謂如食頃。

序號1-132-2

梵語 tān ṣaṣṭy-antara-kalpān [1-132-2-1] tasya bhagavatas antikāt [1-132-2-2] dharmam [1-132-2-3] śṛṇoti sma [1-132-2-4]
現代漢譯 從佛所聽聞正法六十小劫。
護譯 又彼世尊。六十中劫因為諸會說法。 [注] 1-132-1.的後續子句。
什譯 聽佛所說謂如食頃。 [注] 1-132-1.的後續子句。

序號1-132-2-2

梵語 tasya bhagavatas antikāt
現代漢譯 在世尊的近前。在此從格表起點來源,修飾śṛṇoti。
護譯 彼世尊。
什譯 佛。

tasya bhagavatas ⇨ 此世尊的。
tasya ⇨ tad pron.m.sg.G. 這。限定bhagavatas。
bhagavatas ⇨ bhagavat m.sg.G. 世尊、佛。
antikāt ⇨ antika n.sg.Ab. 附近、所。

第1435頁 / 共4097頁