《法華經》對勘材料
![]() |
|
第137頁 / 共328頁 | |
|
序號1-138
| 梵語 | atha khalv ajita sa bhagavāṃś candrasūryapradīpas tathāgato ‘rhan samyak-saṃbuddhas tasyām eva rātryāṃ madhyame yāme ‘nupādhiśeṣe nirvāṇa-dhātau parinirvṛttaḥ [1-138-1] |
|---|---|
| 梵語非連聲形式 | atha khalu ajita sa bhagavān candrasūryapradīpas tathāgatas arhan samyak-saṃbuddhas tasyām eva rātryāṃ madhyame yāme anupādhiśeṣe nirvāṇa-dhātau parinirvṛttas |
| 現代漢譯 | “阿逸多啊!於是這位世尊日月燈明如來、阿羅漢、正等覺就在這夜半時分入無餘涅槃界而般涅槃。 |
| 注 | 新主題句。 |
| 護譯 | 佛(授記已),尋於夜半,而取滅度。 |
| 什譯 | 佛(授記已),便於中夜、入無餘涅槃。 |
![]() |
|
第137頁 / 共328頁 | |
|
|


