《法華經》對勘材料
![]() |
|
第139頁 / 共328頁 | |
|
序號1-140
| 梵語 | tatrājitaṃ ye tasya bhagavato ‘ṣṭau putrā abhūvan [1-140-1] mati-pramukhās te tasyaiva varaprabhasya bodhisattvasyānte-vāsino ‘bhūvan [1-140-2] |
|---|---|
| 梵語非連聲形式 | tatra ajitam ye tasya bhagavatas aṣṭau putrās abhūvan mati-pramukhās te tasya eva varaprabhasya bodhisattvasya ante-vāsinas abhūvan |
| 現代漢譯 | “阿逸多啊!這裏以有意王子為首的八位佛子,他們成為妙光菩薩身邊的弟子。 |
| 注 | 新主題句。 |
| 護譯 | 彼世尊子等類八人,皆歸超光菩薩大士,而順教勅。 |
| 什譯 | 日月燈明佛八子皆師妙光。 |
![]() |
|
第139頁 / 共328頁 | |
|
|


