《法華經》對勘材料
![]() |
|
第144頁 / 共328頁 | |
|
序號1-145
| 梵語 | yaś cāsau yaśaskāmo nāma bodhisattvo ‘bhūt kausīdya-prāptaḥ [1-145-1] /tvam evājita sa tena kālena tena samayena yaśaskāmo nāma bodhisattvo ‘bhūt kausīdya-prāptaḥ [1-145-2] |
|---|---|
| 梵語非連聲形式 | yas ca asau yaśaskāmas nāma bodhisattvas abhūt kausīdya-prāptas tvam eva ajita sa tena kālena tena samayena yaśaskāmas nāma bodhisattvas abhūt kausīdya-prāptas |
| 現代漢譯 | “有位名叫求名的菩薩心存懈怠,阿逸多啊!當時那位心存懈怠的求名菩薩就是你。 |
| 注 | 新主題句。 |
| 護譯 | 其名聞菩薩大士而懈怠者,則莫能勝是。 |
| 什譯 | 求名菩薩,汝身是也。 |
![]() |
|
第144頁 / 共328頁 | |
|
|


