《法華經》對勘材料
![]() |
|
第146頁 / 共328頁 | |
|
序號1-147
| 梵語 | atha khalu mañjuśrīḥ kumāra-bhūta etam evārthaṃ bhūyāsyā mātrayā pradarśayamāṇas tasyāṃ velāyām imā gāthā abhāṣata [1-147-1] |
|---|---|
| 梵語非連聲形式 | atha khalu mañjuśrīs kumāra-bhūtas etam eva artham bhūyāsyā mātrayā pradarśayamāṇas tasyām velāyām imā gāthā abhāṣata |
| 現代漢譯 | 這時,文殊師利真童子想要更加深入揭示這個意義,於是宣說這些偈頌: |
| 注 | 新主題句。 |
| 護譯 | 於是溥首菩薩欲重現誼,說此頌曰: |
| 什譯 | 爾時文殊師利(於大眾中),欲重宣此義,而說偈言: |
![]() |
|
第146頁 / 共328頁 | |
|
|


