《法華經》對勘材料
![]() |
|
第156頁 / 共328頁 | |
|
序號1-157
| 梵語 | devā manuṣyās tatha nāga-yakṣā gandharva tatrāpsara-kiṃnarāś ca [1-157-1] / ye cābhiyuktāḥ sugatasya pūjayā dṛśyanti pūjenti ca loka-dhātuṣu [1-157-2] //66// |
|---|---|
| 梵語非連聲形式 | devās manuṣyās tatha nāga-yakṣās gandharva tatrāpsara-kiṃnarās ca / ye ca abhiyuktās sugatasya pūjayās dṛśyanti pūjenti ca loka-dhātuṣu |
| 護譯 | 諸天人民 並鬼神龍 揵遝惒等 驚喜希有 其有專精 奉事安住 彼諸世界 皆(自然)現 |
| 什譯 | 及見諸天人 龍神夜叉眾 乾闥緊那羅 各供養其佛 |
![]() |
|
第156頁 / 共328頁 | |
|
|


