梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1740頁 / 共4097頁

序號1-159

梵語 tahi śrāvakāṇāṃ gaṇanā na vidyate te cāpramāṇāḥ sugatasya śrāvakāḥ [1-159-1] / ekaika-kṣetrasmi vināyakānāṃ raśmi-prabhā darśayate hi sarvān [1-159-2] //68//
梵語非連聲形式 tahi śrāvakāṇām gaṇanās na vidyate te ca apramāṇās sugatasya śrāvakās/ ekaika-kṣetrasmi vināyakānām raśmi-prabhā darśayate hi sarvān
護譯 其諸聲聞  不可[33]稱計 嗟歎無量  安住弟子一切導師  一一世界   又(→有)光明曜  皆悉巍巍
什譯 一一諸佛土  聲聞眾無數 因佛光所照  悉見彼大眾

序號1-159-2

梵語 ekaika-kṣetrasmi vināyakānām raśmi [1-159-2-1] -prabhā [1-159-2-2] darśayate [1-159-2-3] hi [1-159-2-4] sarvān [1-159-2-5]
現代漢譯 諸佛的光明顯現了一一國土上的一切佛弟子。

序號1-159-2-2

梵語 vināyakānām raśmi-prabhā
現代漢譯 諸佛光明。
護譯 一切導師又(→有)光明曜。
什譯 佛光。

vināyakānām ⇨ vi-nāyaka m.pl.G. 諸導師的、諸佛的。
raśmi-prabhā ⇨ raśmi-prabhā f.sg.N. 光明。依主釋(屬格關係)。
raśmi ⇨ f. 光。
prabhā ⇨ f. 光輝。

第1740頁 / 共4097頁